________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४० चरक-संहिता।
विधिशोणितीयः अथातो जल कावचारणीयाध्यायो व्याख्यायते। तदुक्तं सुश्रुतेन"नृपाढ्यवालस्थविरभीरुदुबैलनारी मुकुमाराणामनुग्रहार्थ परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलाकसः। तत्र वातपित्तक दुष्टशोणित यथासङ्ख्य शृङ्ग जलाकालाबूभिरवसेच येत्। स्निग्धशीतरुक्षखा। सवाणि सव्ववा। भवन्ति चात्र । उष्ण समधरं स्निग्धं गवां शृङ्गं प्रकोतितम् । तस्माद वातोपसृष्टे तु हितं तदवसेचने ।। शीताश्विासा मरा जलोका वारिसम्भवा । तस्मात् पित्तापसृष्टे तु हितं सा खसेचन ॥ अलावु कटुकं रुक्षं तीक्ष्णञ्च परिकीर्तितम् । तस्मात् श्लेष्मोपस्टे तु हितं तदवतेचन ॥ तत्र प्रच्छिते तनुवस्त्रपटलावनद्धेन शृङ्गण शोणितमवसेचयेदा चूषणा । सान्तीपयाऽलाब्बा।
अथ जलायुका वक्ष्यन्ते। जलमासामापुरति जलायुकाः, जलपासा. मोक इति जलोकसः। ता द्वादश। तासां सविणः पा, तावत्य एव निर्विपाः। तत्र सविपाः कृ णाः कय्रा अलगर्दा इन्द्रायुशः सामुद्रिका गोचन्दनाश्चेति। तासु अञ्जनचूणवर्णा पृथुशिराः कृष्णा वाम्म मत्स्यवदायता छिन्नोन्नतकुक्षिः कब्बुरा। रोमशा महापाचा कृष्ण ख्यलगा । इन्द्रायुध वदृर्द्ध राजिभिश्चित्रिता इन्द्रायुधा। इपदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका। गोटपणवदधोभागे द्विधाभूत कृतिरणुसुखी गोचन्दनति । ताभिदेष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डमूछा ज्वरो दाहश्छ। ईमेदः सदनमिति लिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्यक.म्मादिषपयाज्यः । इन्द्रयुधादष्टमसाध्यम्। इत्येताः सविमा सविकित्सिता व्याख्याताः। __ अथ निविषाः। कपिला पिङ्गला शङ्ख मुखी मूपिका पुण्डरीकमुखी सावरिका चेति। तत्र मनःशिलारञ्जिताभ्यामिव पाभ्यां पृष्ठे स्निग्धमुद्गवर्णा कपिला। किश्चिद्रता वृत्तकाया पिङ्गाशुगा च पिङ्गला। यकृद्वर्णा शीघ्रपायिणी दीर्घतीक्ष्णमुखी शङ्ख मुखी । मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूपिका। मुद्गवर्णा पुण्डरीकतुल्यवक्ता पुण्डरीकमुखी। स्निग्धा पद्मपत्रवर्णा दशाङ्गल. प्रमाणा च सावरिका, सा च पश्वर्थे। इत्येता अविषा व्याख्याताः। तासां यवनपाण्डासापोतनादीनि क्षेत्राणि : तेषु महाशरीरा बलवत्यः शीघ्रपायियो महाशना निर्विषाश्च विशेषेण भवन्ति। तत्र सविपमत्स्यकीटदर्दु रमूत्रपुरीषकोथजाताः कलुषेप्वम्भासु च सविपाः। पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवालकोथजाता विमलेष्वम्भःसु च निविपाः। भवति चात्र। क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु । न च सङ्कीणेचारिण्यो
For Private and Personal Use Only