________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३६
२४श अध्यायः]
सूत्रस्थानम् । शङ्कश्चाहरणे। एपण्येपणे आनुलोम्ये च। सूच्यः सेवने । इत्यष्टविधे कर्मप्युपयोगः शस्त्राणां व्याख्यातः। तेषामथ यथायोगग्रहणसमासोपायः कम्मंसु वक्ष्यते । तत्र वृद्धिपत्रं वृन्तफलसाशरणे भागे ग्रहीयाद्भदनान्येवं सर्वाणि । वृद्धिपत्रमण्डलामञ्च किश्चिदुत्तानपाणिना लेखने बहुशोऽवचाय्येम्। वृन्तान विस्रावणानि। विशेषेण वालवृद्धभुकुमारभीरुनारीणां राज्ञां राजपुत्राणाश्च त्रिकूच्चेकेन विसावरेत् । तलपच्छादितयन्तमङ्गुष्ठप्रदेशिनीभ्यां ब्रीहिमुखम् । कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गल्यङ्गटविष्टब्धयाऽभिहन्यात् । आराकरपत्रपण्यो मूले। शेषाणि तु यथायोगं रहीयात् । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः। तत्र नखशस्त्रैपप्यावष्टाङ्गले। मूच्यो वक्ष्यन्ते । वड़िशो दन्तश चानता तीक्ष्णकष्टकप्रथमयवपत्रमुखे । एपणी गण्ड्रपदाकारमुखी। प्रदेशिन्यापर्वप्रदेशसमाना मुद्रिका । दशाङ्गु ला शरारीमुखी सा कतरीति कथ्यते। शेषाणि तु पड़ङ्गलानि। तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि मुसमाहितमुखाग्राणि अकरालानि चेति शस्त्रसम्पत् । तत्र वक्रं कुण्ठ खाडं खरवारमतिस्थूलमत्यल्पमतिदीर्घमतिहस्वमित्यप्टो शस्त्रदोपाः। अतो विपरीतगुणमाददीत अन्यत्र करपत्रात् तद्धि खरचारमस्थिछेदनाथम् । तत्र धारा भेदनानां मामूरी। लेखनानामर्द्धमासूरी। व्यवनानां विस्रावणानाश्च कशिकी। छेदनानामद्धक शिकीति । तेषां पायना त्रिविधा, क्षारोदकतलेषु । तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु । उदकपायितं मांसच्छेदनभेदनपाटनेषु । तैलपायितं सिराव्यधनस्नायुच्छेदनेषु । तेषां निशाणार्थ श्लक्ष्णशिला मापवर्णा । धारासंस्थापनाथ शाल्मलीफलकमिति । भवति चात्र । यदा सुनिशितं शस्त्रं रोमच्छादि सुसंस्थितम् । सुगृहीतं प्रमाणेन तदा कम्मसु योजयेत् ॥ अनुशस्त्राणि तु बक्सारस्फटिककाचकुरुविन्दजलौकाग्निक्षारनख. गोजीशेफालिकाशाकपत्रकरीवालाङ्गलय इति । शिशूनां शस्त्रभीरूणां शस्त्राभावे तु योजयेत् । खासारादिचतुव्वगं छदेव भेदे च बुद्धिमान् ।। आहाय्येच्छेद्यभेदेना नखं शस्त्र पु योजयत्। विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ॥ य रयुमुखगता रोगा नेत्रवत्मगताश्च ये। गोजीशकालिकाशाक-पत्र विसावयेत् तु तान् ॥ एष्यपु त्वेषणालामे वालाङ्गल्यकुरा हिताः । शस्त्राप्येतानि मतिमान् शुङ्गशैक्यायसानि तु ।। कारये करणः प्राप्त कारं कम्मकोविदम् । प्रयोगशस्य वैद्यस्य सिद्धिभेवति नित्यशः। तस्मात् परिचयः काय्यः शस्त्राणामादितः सदा ॥” इति ।
For Private and Personal Use Only