________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३८
चरक-संहिता। (विधिशोणितीयः स्वभावतः। मत्स्यवत् परिवर्तन्ते तस्मादयत्नेन ताड़येत् ॥ अजानता गृहीते तु शस्त्रे कायनिपातिते । भवन्ति व्यापदश्चैता वहवश्वाप्युपद्रवाः॥ स्नेहादिभिः क्रियायोगैने तथा लेपनैरपि। यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिराव्यधात् ।। सिराव्यरश्चिकित्साद्ध शल्यन्त्रे प्रकोतितः। यथा प्रणिहितः सम्यम् वस्तिः कायचिकित्सिते॥ तत्र स्निग्पस्विन्नवान्तविरिक्तास्थापितानुवासित. सिराविद्धः परिहनेव्यानि क्रोधायासमैथनदिवास्वप्नवागव्यायामयानोत्थाना. सनचंक्रमणशीतवातालपविरुद्धासात्म्याजीर्णान्या वललाभान्नासमेके मन्यन्ते । एतेषां विस्तरमुपरिष्टावक्ष्यन्ते । भवतश्चात्र । सिराविषाणनुम्बस्तु जलौकापच्छनै. स्तथा । अवगा यथापूर निहरेददुष्टशोणिाम् ॥ अवगाढ़े जलोका स्थान प्रच्छनं पिण्डिते हितम् । सिराङ्गव्यापके रक्त शृङ्गोऽलावस्त्वचि स्थिते ॥” इत्येवं शोणितस्रावणाय वैद्यः स्वधिातसव्यशास्त्रार्थोऽपि शस्त्रावचारणे योग्यां कुर्यात् । उक्तं हि सुश्रुते–“सुबहुश्रुतोऽध्यकृतयोग्यः कर्मस्वयोग्यो भवति। तत्र पुष्पफलालावकालिन्दकत्रपुपैयारुकाकारुकप्रभृतिषुच्छेद्यविशेषान दर्शयेदुत्कतनपरिकतनानि चोपदिशे। दृतिबस्तिपसेकपतिदकपकपूणेषु भेद्ययोग्याम् । सरोणि चर्मण्यातते लेख्यस्य । मृतपशुसिरामूत्पलनालेषु च व्यथ्यस्य । घुणोपहतकाष्ठवेणुवं(नल)शनालीशुष्कालाबूमुखेष्वेप्यस्य । पनस विम्बीविल्वालमजमृतपशुदन्तेष्वाहाय्य॑स्य। मधुच्छिष्टोपलिप्त शाल्पलीफलके विसाव्यस्य। सूक्ष्मघनवस्त्रान्तयोम दुचम्मान्तयोश्च सीव्यस्य । पुस्तमयपुरूपाङ्गप्रत्यङ्गविशेषेषु वन्धयोग्याम् । मृदुमांसपेशीकृत्पलनालेषु च कर्णसन्धिवन्धयोग्याम् । मृदुषु मांसखण्डेयमिक्षारयोग्याम् । उदकपूणवट पाश्व स्रोतस्यलायमुखादिषु च नेत्रप्रणिधानवस्तिवणवस्तिपीड़नयोग्यामिति । अवतश्चात्र । एवमादिषु मेधावो योग्याहेषु यथाविधि । द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कामु ॥ तस्मान कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु । यस्य यत्रेह साधम्म्यं तत्र योग्यां समाच॥" इति। एवं कृतयोग्यो वैद्योऽष्टविधशस्त्रावचारणाय शस्त्राणि विंशतिं जानीयात् । उक्तं हि सुश्रुते-"विंशतिः शस्त्राणि । तद्यथा-मण्डलायकरपत्रद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकाधारमूचीकुशपत्राटीमुखशरारीमुखान्तर्मुख-त्रिकूच्चककुटारिकाव्रीहिमुखारावेतसपत्रकडिशदन्तश्क एण्य इति । तत्र मण्डलाग्रकरपत्रे स्यातां च्छेदने लेखने च । यद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकाधाराणि च्छेदने भेदने च। सूचीकुशपत्राटीमुखशरारीमुखान्तम्मु खत्रिकूच्चकानि विसावणे । कुठारिकाबीहिमुखारावेतसपत्रकाणि व्यधने सूची च । वड़िशोदन्त
For Private and Personal Use Only