________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः ] सूत्रस्थानम्।
८३५ स्तम्भेषूभयतोऽष्टौ । एवं द्वात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु भवन्ति । चतुःषष्टिसिराशतं जत्रुण ऊद, भवति । तत्र षट्पञ्चाशच्छिरोधरायाम्। तासामष्टौ चतस्रश्च मम्मसंज्ञाः परिहरेत्। द्वे कृकाटिकयोर्द्व विधुरयोः। एवं ग्रीवायां षोड़शाव्याध्याः। हन्वोरुभयतोऽष्टावष्टौ । तासान्तु सन्धिधमन्यो द्वे द्वे परिहरेत् । पत्रिंशजिह्वायाम् । तासामधः पोड़शाशस्त्रीकृत्याः-रसबहे द्वे, वाग्वहे च द्वे । द्विादश नासायाम् । तासामोपनासिक्यश्चतस्रः परिहरेत् । तासामेव च तालुन्येकां मृदाबुद्देशे। अष्टात्रिंशदुभयो त्रयोः। तासामेकैकामपाङ्गयोः परिहरेत्। कणेयोर्दश। तासां शब्दवाहिनीनामेकैकां परिहरेत्। नासानेत्रगतास्तु ललाटे पष्टिः। तासां केशान्तानुगताश्चतस्रः। आवत्तेयोरेकेका, स्थपन्याञ्चैका परिहत्तव्या। द्वादश मद्धि । तासामुक्षेपयोढे परिहरेत्, सीमन्तेष्वेकैकामकामधिपताविति । एवयशस्त्रकृत्याः पञ्चाशजत्रुण ऊर्द्ध मिति । भवति चात्र । व्याप्नुवन्त्यभितो देहं नाभितः प्रमृताः सिराः। प्रतानाः पमिनीकन्दाद्विसादीनां यथा जलम् ॥ __अथातः सिराव्यविधिशारीरं व्याख्यास्यामः। वालस्थविररुक्षक्षतक्षीणभीरुपरिश्रान्तस्त्रीमद्याध्वकषितमत्तवान्तविरिक्तास्थापितानुवासितजागरितक्लीवकृशगर्भिणीनां कासश्वासशोपप्रवृद्धज्वराक्षेपकपक्षाघातोपवासपिपासामूर्छाप्रपीडितानाञ्च सिरा न विध्ये। याचाव्यध्याः व्यध्याश्चादृष्टा दृष्टाश्चायत्रिता यन्त्रिताश्चानुत्थिता इति। शोणितावसेकसाध्यास्तु विकाराः प्रागभिहितास्तेषु चापक प्वन्येषु चानुक्तेषु यथाभ्यासं यथान्यायञ्च सिरां विध्येत् । प्रतिषिद्वानामपि च विषोपसर्ग आत्यायकेषु सिराव्यधनमप्रतिषिद्धम् । तत्र स्निग्धस्विन्न मातुरं यथादोपप्रत्यनीकद्रवप्रायमन्नं भुक्तवन्तं यवागू पीतवन्तं वा यथाकालमुपस्थाप्यासीनं स्थितं वा प्राणानवाधमानो वस्त्रपट्टचर्मान्तर्वल्कललतानामन्यतमेन यत्रयित्वा नातिगादं नातिशिथिलं शरीरप्रदेशमासाद्य यथोक्त शस्त्रं गृहीत्वा सिरां विध्येत् । नैवातिशीते नात्युष्णे न प्रवाते न चाभ्रिते। सिराणां व्यधनं कार्यमरोगे वा कदाचन ॥ तत्र व्यध्यसिरं पुरुषं प्रत्यादित्य मुखमरनिमात्रोच्छिते उपवेश्यासने सक्थ्नोराकुञ्चितयोनिवेश्य कूर्परसन्धिद्वय स्योपरि हस्तावन्त ढाङ्गुष्टकृतमुष्टी मन्ययोः स्थापयित्वा यत्रणशाटकं ग्रीवा. मुष्ट्योरुपरि परिक्षिप्यान्येन पुरुपेण पश्चाइ स्थितेन वामहस्तेनोत्तानेन शाटका. न्तद्वयं ग्राहयित्वा वैद्यो व्रया दक्षिणहस्तेन सिरोत्थापनार्थ नात्यायशिथिलं यत्रमावेश्य इति। असकस्रावणायन्त्रं पृष्ठमध्ये च पीडय इति। कर्म
For Private and Personal Use Only