________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (विधिशोणितीयः पुरुषश्च वायुपूर्णमुखं स्थापयेत् । एष उत्तमाङ्गगतानामन्तर्मुखवानां सिराणां व्यधने यत्रविधिः ॥
तत्र पादयध्यसिरस्य पादं समे स्थाने सुस्थिरं स्थापयित्वान्यं पादमीषत् सङ्कचितमुच्चैः कृत्वा न्यध्यपादं जानु पन्धेरधःशाटकेनावे ट्य हस्ताभ्यां प्रपीड्यागुल्फ व्यध्यप्रदेशस्योपरि चतुरङ्गलं प्लोतादीनामन्यतमेन वद्वां पादसिरां विध्येत् । अथोपरिष्टाद्रस्तो ढाङ्गठकृतमुष्टी सम्यगासने स्थापयित्वा सुखोपविष्टस्य पूर्णपदयन्त्रं बड़ा हस्तसिरां विध्यत् । गृध्रसीविश्वच्योः सङ्कुचितजानुकूपरः स्यात्। श्रोणिपृटस्कन्धे बन्नमित पृष्ठस्यावाशिरस्कस्योपविष्टस्य विस्फजितष्ठस्य विध्यत् । उदरोरसोः प्रसारितोरस्कस्योन्नमितशिरस्कस्य विस्फज्जितदेहस्य । वाहुभ्यामवलम्व्यमानदेहस्य पाश्वयोः। अवनामितमेदस्य मेढ़। उन्नामितविदष्टनिहायस्यायोनिहायाम्। अतिव्यात्ताननस्य तालुनि दन्तमूलेषु च। एवं यत्रापायानन्य श्च सिरात्यापनहतून बुवावेक्ष्य शरीर. वशेन व्याधिवशेन च विदध्यात् । मांस रेष्ववकाशषु यवमानं शस्त्रं निदध्यात् । अतोऽन्येष्वद्धे यवमात्रं व्रीहिमानं वा बोहिमुखेण। अनामुपरि कुठास्किया विध्यदद्धयवमात्रम् । भवन्ति चात्र। ध्यभ्रंपासु विरत ग्रीष्मकाले तु शीतले। हमन्तकाले मध्याह्न शस्त्रकालास्त्रयः स्मृता ॥ सम्यशास्त्रनिपातेन धारया या सवेदसा। मुहूत्तमूर्दा ति ठेच्च सुविद्धां तां विनिर्शित ॥ यथा कुम्भपुष्पेभ्यः पूर्व स्रवति पातिका । तथा सिरासु विद्धासु दुष्टमग्र प्रवत्तेते ॥ मूच्छेितस्यातिभीतस्य श्रान्तस्य तृषितस्य च । न वहन्ति सिरा विद्धास्तथानुत्थितर्यात्रताः॥ क्षीणस्य बहुदोषस्य मूच्छेयाभिद्रुतस्य च। भूयोऽपराह्न विसाव्या सापरेदुरस्त्रहेऽपि वा ॥ रक्त सशेषदोपन्तु कुर्य्यादपि विचक्षणः । न चातिप्रस्र तं कुयाच्छेषं संशमनजे यत् ।। बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः। पर प्रमाणमिच्छन्ति प्रस्थं शाणितमोक्षणे॥
तत्र पाददाहपादहर्षाववाहुकचिप्पविसपेवातशोणितवातकप्टकविचच्चिकापाददारीप्रभृतिषु क्षिप्रमम्मेण उपरिष्टान द्वाङ्गले ब्रीहिमुखेण सिरां विध्येत् । श्लीपदे तचिकित्सिते यथा वक्ष्यते। क्रोष्टुक शिरःखऊ पङ्गलवातवंदनासु जङ्घायां गुल्फस्यापरि चतुरङ्गले। अपच्यामिन्द्रवस्तरधरतात् बङ्गले। जानुसन्धेरुपय्यधो वा चतुरङ्गले. मृद्रस्याम् । उरमूल संश्रितानान्तु गलगाडे । एतेनतरसक्थिवाहू च व्याख्यातो। विशेषतस्तु वामबाहो कूपरसन्रभ्यन्तरतो बाहुमध्ये प्लीह्नि कनिष्ठिकानामिकयोमध्ये वा। एवं दक्षिणवाही यकृधाल्ये
For Private and Personal Use Only