________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३४
चरक-संहिता। { विधिशोणितीयः यवगोधूमचूणः शनैः शनैर्ऋणमुखमवचाङ्गल्यणावपीड़येत् । सालसर्जार्जुनारिमेदमेषशृङ्गधवधन्वनखाभिर्वा घृणिताभिः क्षोमेण वा ध्मापितेन समुद्रफेनलाक्षाचूणैर्वा यथोक्तव्रणबन्धनद्रव्यैर्गा बनीयात्। शीताच्छादनयोजनागारैःशीतैः परिषेकप्रद हैश्चोषाचरेत् । क्षारणाग्निना वा दहेत । यथोक्तव्यधनादनन्तरं वा तामेवातिमत्तां सिरां विध्येत् । काकोल्यादिकाथं वा शकरामधमधुरं पाययेत् । एणहरिणोरभ्रशशमहिषवराहाणां वा रुधिरं क्षीरयूपरसः सुस्निग्धेश्च अश्नीयात् । उपद्रवांश्च यथास्वमुपाचरेत् । भवन्ति चात्र। धातुक्षयात् नु ते रक्त मन्दः सञ्जायतेऽनलः। पवनश्च परं कोपं याति तस्मात् प्रयत्नतः। तं नातिशीतैलेघुभिः स्निग्धैः शोणितवद्धनः। ईषदम्लैरनम्ला भोजनैः समुपाचरेत् ॥ चतुविधं यदेतद्धि रुधिरस्य निवारणम् । सन्धानं स्कन्दनञ्चंव पाचन दहनं तथा॥ व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् । तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् सिराः ।। अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् । सन्धाने भ्रश्यमाने तु पाचनः समुपाचरेत् ॥ कल्परेतस्त्रिभियद्यः प्रयतेत यथाविधि । असिद्धिमत्सु चैतेषु दाहः परम इप्यते ॥ सशेपदोषे रुधिरे न व्याधिरतिवर्तते। सावशेपे ततः स्थेयं न च कुर्य्यादतिक्रमम् ॥ देहस्य रुधिरं मूलं रुधिरेणव धाय्यते । तस्माद यत्नेन संरक्ष्य रक्तं जीव इति स्थितिः॥ तरक्तस्य सेकादेवः शीतैः प्रकुपितेऽनिले। शोफ सलाद कोरणेन सपिपा परिपचयेत् ।।" इति। ___ अत ऊद्ध प्रवक्ष्यामि न विध्यद याः लिग भिषा ! बैंशल्यं मरणश्चापि व्यधात् तासां ध्रुवं भवेत् ।। सिराशतानि चखारि विद्याहाखातु बुद्धिमान् । पत्रिंशच शतं कोष्ठं चतुःपष्टिश्च मुद्धनि ॥ शाखामु पोडश सिराः कोष्ठ द्वात्रिंशदेव तु। पञ्चाशजत्रुणश्चाद्ध मवेव्याः परिकीतिताः। तत्र सिराशतमेकैकस्मिन सक्थिन भवति तासां जालभरावका। निश्चाभ्यन्तराः। तत्रोवीसंज्ञ हूँ लोहिताक्षसंज्ञा चैका । एतास्त्ववेव्याः। एतेनंतरसथिवाहू च व्याख्यातौ । एवमशस्त्रकृत्याः पोड़श शाखा । वात्रिंशत् श्रोण्याम् । तासामष्टौ अशस्त्रकृत्याः-द्वंद्वं विटपयोः कटीकतरुणयोश्च । अष्टावष्टावककस्मिन् पावें, तासामेकैकामूद्ध गां परिहरेत् पाश्वसन्धिगते च द्व। चतस्रो विंशतिश्च पृष्ठवंशमुभयतः। तासामूद्ध गामिन्यो द्वे व परिहरेद वृहती सिरे। तावत्य एवो दरे। तासां मेनोपरि रोमराजीमुभयतो द्वे द्वे परिहरेत् । चत्वारिंशद्वक्षसि। तसां चतुशाशस्त्रकृत्याः-हृदये हूँ। दुवै स्तनमूले। स्तनरोहितापलाप
For Private and Personal Use Only