________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः
सूत्रस्थानम् । च यथा शोणितवर्णनीये -"तत्र फेनिलमरुणं कृष्णं परुषं तनु शीघ्रगमस्कन्दि च वातेन दुष्टम् । नीलं पीतं हरितं श्यावं विसनिटं पिपीलिकामक्षिकाणामस्कन्दि च पित्तदुष्टम्। गैरिकोदकमतीकाशं स्निग्धशीतलं बहलं पिच्छिलं चिरस्रावि मांसपेशीप्रभं श्रेष्मदुष्टश्च । पित्तवद्रक्तनातिकृष्णश्च । द्विदोपलिङ्गं संसृष्ट। जोरशोणितमन्यत्र वक्ष्यामः। इन्द्र गापप्रतीकाशमसंहतमविपणश्च प्रकृतिस्थं जानीयात्। विसाव्याप्यन्यत्र वक्ष्यामः । अथाविसाव्या सर्वाङ्गशोकः क्षीणस्य चाम्ठभोजननिमित्तः। पाण्डुरोग्यशसोदरिशोषिगभिणीनाश्च श्वयथवः।” अथान्योति अटवियशस्त्र कम्ण्ये ऽथ्याये, तदयथा"साव्या विद्रयः पञ्च भवेयुः सव्वे जाहते” इति। “तत्र शस्त्रविसावर्ण द्विविधम् । प्रच्छनं सिराव्यग्नश्च। तत्र ऋज्यसङ्कीण मूक्ष्मं सममनवगाढ़मनुत्तानपाशु च शस्त्र पापन्नम्मंसिरास्नायुमन्धीनाश्चानुपघाति। तत्र दुदिन दुम्बिद्ध पीतवातयोरस्विन्ने भुक्तवतः स्कन्नखाच्छोणितं न स्रवत्यल्पं वा सवति । भवति चात्र। मदमूश्रियातनां वातविमूत्रसङ्गिनाम् । निद्राभिभूतभीत'नां नृणां नामृक् प्रवत्तते ॥ तददुष्टं शोणितमनिहियमाणं कडूशोकरागदाहपार वेदनां जनय।। अत्युःणानिस्विन्नानिविद्धष्वज्ञ विस्रा. वितमतिप्रवत्तते। तदतिमत्तं शिरोऽभितापमान्ध्यमधिमन्थं तिमिरप्रादुर्भाव धातुक्षयमाक्षेपकं पक्षाघातमेकाग विकारं तृष्णाह। हिक्कां कासं श्वासं पाण्डुरोगं मरणञ्चापादयति । भवन्ति चात्र । तस्मान्न शीते नात्युःणे नास्विन्ने नातितापिते। यवा प्रतिपीतस्य शोणितं मोक्षयद्भिपक्॥ सम्यग गवा यदा रक्तं स्वयमेवावतिष्ठते । शुद्धं तदा विजानीयात सम्यग्विस्रावितञ्च तत् ॥ लाघवं वेदनाशान्तिधिवेगपरिक्षयः। सम्यग्विस्राविते लिङ्ग प्रसादो मनसस्तथा ॥ खग्दोपा ग्रन्थयः शोका रोगाः शोणितजाश्च ये। रक्तमोक्षणशीलानां न भवन्ति कदाचन ॥
अथ खल्वप्रवत्तमाने रक्ते एलाशीतशिवकुएतगरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधृमहरिद्राङ्कि रनक्तमालफल येथालाभं त्रिभिश्चतुभिः समस्त चूर्णाकृतैः सर्पपतैललवणप्रगाढव्रणमुखमवघषयेवं सम्यक प्रवत्तेते। अथातिप्रवृत्ते लोध्रप्रधुकप्रियङ्गपत्तङ्गगरिकसज्जेरसरसाञ्जनशाल्मलीपुष्पशङ्खशुक्तिमाष
रक्तलिङ्ग नानावगंता नानावातादिप्रकृतित्वात् मनुण्यागाम् ; तपनीयं लोहितसुवर्णम्, इन्द्रगोपः स्वनामप्रमिन्द्रः कीटविशेषः ॥१९॥
१०५
For Private and Personal Use Only