________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
चरक-संहिता। दीर्घजीवितीयः सङख्यातिरिक्त कल्पयितु शक्यते यदि चानेकवस्तूनामेकवस्तुखबुद्धिविषयवमेकख वाच्यं तदा तदपि नातिरिक्तं तद्वस्तुवात् । तद्वस्तुल हि न तदारम्भकद्रव्यगुणकर्मभ्योऽतिरिक्तम्। यदि वापि तादृशबुद्धिहेतुभाव एकसमुच्यते तदा स भावः कस्तद्वस्तुघटकानां द्रव्यगुणकम्मणां मेलनं सहयोगश्चेत् तदाससंयोगविषय्य यः स्यादित्यापत्तौ खनेकताप्यपृथग्भावस्यानतिरिक्तवं स्यात्। यदि वा एकवस्तुघटकद्रव्याणां सहयोगः संयोग स्तद्विपश्ययः पृथग्भावोऽसयोगस्तद्विपय्य यः स एव संयोगोऽनेकताविषय्य यस्तु वस्तुघटकानां द्रव्यगुणकर्मणां सहयोग इति नानतिरिक्तखमसंयोगानेकतयोरित्युच्यते तदाविभाग एवासंयोगः स्यात् कथं पृथक्त्वं नाधिकं स्यात् । किश्च सामान्यविशेषयोलक्षणे यदेकखकरखपृथक्तकरखाभ्यामुपदेशे सामान्यकृतखादेकखस्यानित्यवं स्यात् । न च सामान्यस्य लक्षणे यदेकखमुक्त तदनेकवस्तूनामेकीभूतखे सत्यनेकैकविधस्वरूपमिति वाच्यं सामान्यविशेषयोमिथो विपर्यायव हि पृथक्तकरवं विशेषस्य पृथक्तविपर्ययैकखकरवं सामान्यस्येति। तस्मादत्रापृथग्भावो न द्रव्याणां द्वन्द्वसम्बककर्मजः सहयोगो न वा तादात्म्यं वैलक्षण्यविपर्ययः। नापि चानेकताविपर्ययैकत्वमपि तु विभागस्य गुणान्तरतया पाठात् विभागातिरिक्तोऽसंयोगविपर्ययो द्रव्याणां संयोगातिरिक्तो योगः स हि संश्लेषः स च द्रव्यस्यावयवद्रव्येण गुणेन कर्मणा च गुणविशेषस्य कर्मणश्च साधारणं गुणैः परखादिभिः सहयोगो मिथो मेलको भावोऽपृथग्भावः स खल्वजातस्य समवायिकारणानामनेकवस्तूनां द्रवयगुणकम्मणां समुदायजरूपेणापूर्वविशेषैकवस्तुखविधानहेतुः सुतरामेकखसङ्ख्याहेतुश्चानेकताविपय्य यः। अतः समवायोऽयं सामान्य विशेषश्च। अस्मादेव द्रवयगुणकम्मणां सदितिशानं भवतीति सत्ता। सैव भाव एषां स्थितिहेतुखादित्यादिविस्तरेण प्रागव्याख्यातम् । एतच्च समवायात्मक सामान्य जातियदा हि समवायिकारणानामनवशेषाणां योगः स्यात् तदैव जायतेऽयमित्युच्यते सोऽसमानप्रसवस्त्वेकवस्तुनि जातिजन्मेति यावत् । स तु विशेषः। यश्चानेकस्य काय्यभूतस्य समानस्वरूपप्रसवः समवायः
अपृथग्भावोऽयुतसिद्धिः सहैवावस्थानमिति यावत्, यथा-अवयवावयविनो: गुणगुणिनोः कर्मकम्मवतोः सामान्यसामान्यनतोः ; न ह्यवयवादीन विरहय्यावयव्यादयःउपलभ्यन्ते । अपृथग्भावमेव
For Private and Personal Use Only