________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३श अध्यायः सूत्रस्थानम् ।
८२५ ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छृिणाम् । तृष्यतामूई वातानां वक्ष्यन्ते तर्पणा हिताः ॥ १५ ॥ शर्करापिप्पलीतैल-घृतक्षौद्रः समांशकैः * । सक्तर्द्विगुणितो वृष्यस्तेषां मन्यः प्रशस्यते॥ १६ ॥ सक्तवो मदिरा क्षौद्र शर्करा चेति तर्पणम् । पिबेन्मारुतविण्मूत्र-कफपित्तानुलोमनम् ॥ १७॥ फाणितं सक्तकः सर्पिदधिमण्डोऽम्लकाञ्जिकम् । तर्पणं मूत्रकृच्छन्नमुदावर्त्तहरं पिबेत् ॥ १८॥ मन्यः खजूरमृद्वोका-वनाम्लाम्लोकदाडिमः।
परूषकैः सामलकैर्युक्तो मद्यविकारनुत् ॥ १६ ॥ त्यादिनात्रैव वक्ष्यन्ते। न खपतयेगाः, ये रुक्षसन्तपणवा तपणसंज्ञकाः पूर्व अषणमित्यादिना व्योपमित्यादिना चोक्ताः ॥१३।१४ ॥
गङ्गाधरः - इति तर्पणांस्तपणान् वक्त विषयोपदेशपूर्वकमाह-ज्वरेत्यादि । तर्पणा इति स्निग्धतर्पणत्वेन तपेणसंज्ञकाः ॥१५॥
गङ्गाधरः -- शकरेत्यादि। शर्करादिसर्बद्रव्याद द्विगुणितः सक्तर्मन्थः । अत्राप्यालोडनार्थम् अनुक्तं केवलार्द्धशृतजलं बोध्यम्। सक्तवस्तु सव्वत्रैव दोषापेक्षया भृष्टयवलाजादीनां वोध्याः। एतच्च वचनं स्निग्धसन्तपेणरूपतपेणसाधनाथं परिभाषारूपं वोध्यम् । तेन सर्वत्रवानेन वचनेनोक्तमानेन यत् स्नेहद्रव्यमधानं साध्यते तत् स्निग्धसन्तर्पणं भवति मन्थसंज्ञा। तेषामिति ज्वरकासादीनामुक्तानाम् ॥ १६ ॥
गङ्गाधरः-अपरमाह-सक्तव इत्यादि। अत्र मदिरादिभ्यस्त्रिभ्यो द्विगुणाः सक्तवः ॥१७॥
गङ्गाधरः-अपरं तर्पणमाह--फाणितमित्यादि। अत्र प्रत्येकसमफाणितादिसर्वद्विगुणाः सक्तवः। किंवा प्रत्येकं समं समफाणितसपिा द्वाभ्यां द्विगुणः सक्तः, सर्पिदेधिमण्डाम्लकाञ्जिकैरालोडनं बोध्यम् ॥१८॥
गङ्गाधरः-मन्थ इत्यादि। मन्थ इत्यादिनापरं तर्पणम् । खज्जू रादीनां चिरदुर्बले त्वरया क्रियमाणमग्निबधादिदोषं करोतीति सूचयति। तर्पणास्तर्पणाश्वेति सन्तर्पण
* शर्कशापप्पलीमूल-घृतक्षौद्रसमांशकैरिति चक्रपाणिसम्मतः पाठः ।
For Private and Personal Use Only