________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२४ चरक-संहिता।
(सन्तर्पणीयः तेषां सन्तर्पणं तजज्ञः पुनराख्यातमौषधम् । यत् तदर्थे ७ समर्थं स्यादभ्यासे वा तदिप्यते ॥ सद्यःक्षीणो हि सयो वै तर्पणेनोपचीयते । नर्ते सन्तर्पणाभ्यासाचिरक्षीणस्तु पुष्यति ॥ १३ ॥ देहाग्निदोषभैषज्य-मात्राकालानुवतिना। कार्य्यमत्वरमान भेषजं चिरदुबले ॥ हिता मांसरसास्तस्म पयांसि च घृतानि च ।
स्नानानि वस्तयोऽभ्यतास्तर्पणास्तर्पणाश्च ये॥ १४ ॥ करोत्यनिशमुद्गारमूर्द्ध वातः स उच्यते॥” इति तन्त्रान्तरोक्त ऊर्द्ध वातः। आदिना भ्रमादयः । अपतर्पणात् स्निग्धसन्तर्पणविपरीतलङ्घनादिरुक्षसन्तर्पणात् ॥१२॥
गङ्गाधरः अपतर्पणजव्याधिप्रशान्त्यर्थ चिकित्सासूत्राण्याह- तेपामित्यादि । सन्तर्पणं स्निग्धसन्तर्पणं यदौषधमाख्यातमुक्त तयत् तत्तग्राधि प्रशमयितु सद्यः समर्थ स्यात् तदर्थे तयाधिप्रशमहेतुसन्तपणार्थे तदिप्यते। अथ सद्यः प्रशमने समर्थ न स्यात् तत्र व्याधौ तदेवौषधमभ्यासे इष्यते। सद्यस्तपणाभ्यासयोविषयमाह-सद्यः इत्यादि। सद्यःपदं सप्ताहाद्यन्तपरं तपेणेन सद्यः उपचीयते। किं पुनः सद्यः सन्तपणेनेत्युभयत्र तर्पणोपचययोः सद्यःपदान्वयः। नत्तें इति वचनेन सद्यस्तपेणस्य चिरक्षीणतपेणकरणव्यवच्छेदादित्यर्थः। तस्मादेहाद्यनुवतिना सन्तर्पणेन अभ्यस्यमानेन चिरनिपेव्यमाणेन चिरदुबले भेषजं चिकित्सनं काय्यम्, न तु शीघ्रसेव्यमानेन। शीघ्रसेव्यमानं हि सन्तपेणं देहाग्न्यादापतापाय भवतीति भावः ।
सन्तपेणमाह-हिता इत्यादि। तस्मा इति चिरक्षीणाय। वस्तय इति स्नेहवस्तयः । तपंणास्तपणा इति तर्पणसंज्ञा, ये स्निग्धतपणाः शर्करापिप्पली
तन्वान्तरोक्ता रोगविशेपा एव यथा--'अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च। करोयानश मुगारमूर्द्ध वातः स उच्यते” इति ॥९-१२ ॥
चक्रपाणिः--सद्यस्तर्पणतर्पणाभ्यासयोपियभेदमाह-सद्य इत्यादि। अत्वरमाणेनेति वचनेन
* यत्तदात्वमिति चक्रः ।
For Private and Personal Use Only