________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१६ चरक-संहिता।
[ लङ्घनवृहणीयः पवभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च। क्षत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध वातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥ २१ ॥ बलं पुष्टुप्रपलम्भश्च कार्यदोषविवर्जनम्। लक्षणं वृहिते स्थौल्यमति चात्यर्थवृहिते ॥ २२ ॥ कृतातिकृतचिह्न यल्लविते तद्विरुक्षिते । * म्तम्भितः स्याद् बले लब्धे यथोक्तैश्चामयैर्जितैः ॥ २३ ॥ गङ्गाधरः --अतो नोक्तातिकृतलङ्घनलक्षणमाह ---पभेद इत्यादि। क्षुत्प्रणाशोऽत्र क्षुधोदयानन्तरं क्षुन्नाशः। अरुचिश्च। मनसः सम्भ्रमो भ्रान्तिरेव। ऊर्द्ध देहे वातो वायुः कुपितखेन लक्ष्यते इत्युद्ध वातः। ऊद्ध गतिमान वातः। तमो हृदीत्यन्धकारप्रवेशवत् ॥२१॥
गङ्गाधरः-अथ हणस्य कृताकृतातिवृत्तस्य लक्षणमाह-वलमित्यादि । पुष्टुापलम्भः शरीरपोपणारम्भज्ञानम् । काश्यदोषविवज्जनमिति काश्य ये दोषा व्यायामाद्यसहवादीनि तेषां विवज्जनं विशेषेण सम्यग्वज्जनमित्यर्थः । वृहिते सम्यग्वृहिते। इति सम्यकृतहणलक्षणमेतल्लक्षणविपरीतलक्षणन्तु अकृतहणलक्षणं सुतरामतो नोक्त्वातिहणलक्षणमाह -स्थौल्यमतीति । अतिस्थौल्यमत्यर्थवृहणलक्षणमित्यर्थः ॥ २२॥
गङ्गाधरः-अथ रुक्षणस्य कृतादिलक्षणमतिदेशेनाह- कृतातीत्यादि। लवनस्य मुक्तकण्ठेन कृतातिकृतचिह्नमुक्तम् । अतो रुक्षणस्यापि तथाविधेन कृतातिकृतचिह्न नार्थापत्त्याऽत्राप्य कृतरुक्षणलक्षणं वोध्यमिति न प्रश्नोत्तरोक्तो न्यनता। एवं स्नेहाध्याय स्निग्धस्य, स्वेदाध्याये स्वेदस्य कृताकृतातिहत्तस्य लक्षणमुक्तमिति। अतोऽत्र न पुनरुक्तमिति बोध्यम् । स्तम्भनस्य कृता कृतातियत्तस्य लक्षणमाह-स्तम्भित इत्यादि। स्तम्भित इति सम्यकपदयः, अत एव सुश्रुते- "सृष्टमारुतविष्मृत्र-क्षुत्पिपासासहं लघुम्” इत्यादि । अन्तरात्मनीति मनसि। मनसः सम्भ्रमो भ्रान्तिरेव, ऊन्ढे काये वात ऊर्द्ध वात: ॥ २०-२१॥
चक्रपाणिः-कार्यदोषविवर्जनमिति काश्य ये दोपाः शीतोष्णासहत्त्वादयः, तेपां वर्जनम्। वले लब्ध इति बलवान यदा पुरुषो भवति । यथोक्त रिति "पित्तक्षाराग्निदग्धा ये' इत्याद्यभि
* कृताकृतस्य लिङ्ग यल्लविते तद्धिरुक्षिते इति चक्रतः पाठः ।
For Private and Personal Use Only