________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२श अध्यायः]
सूत्रस्थानम् ।
८१५ पित्तनाराग्निदग्धा ये च्छई तीसारपीडिताः । विषस्वेदातियोगार्ताः स्तम्भनीयास्तथापरे ॥ १६ ॥ वातमूत्रपुरीषाणां विसर्ग गात्रलाघवे ।। हृदयोद्गारकण्ठास्य-शुद्धौ तन्द्राक्लमे गते ॥ स्वेदे जाते रुचौ चापि क्षत्पिपासाऽसहोदये।
कृतं लङ्घनमादेश्यं निव्यथे चान्तरात्मनि ॥ २० ॥ स्तम्भनद्रव्यमुक्तमधुना स्वरूपत आह-द्रवमित्यादि। सान्द्रमपि द्रव्यं घृतदुग्धादिकं द्रवं भवतीत्यत आह—तन्विति । तनु अवहलमसान्द्रमित्यर्थः । असरमिति यन सरति तदसरं स्थिरगुणयुक्तम् । शीतीकरणं स्पशेतो वीय्यतश्च यद्व्यमशीतं शीतं करोति, यद्यपि पूव्वं शीतं मन्दमित्यादिभिगुणलक्षणतो द्रव्यं स्तम्भनमुक्तम्। पुनश्चात्र वतन्वादिगुणः स्वरूपतोऽत्र स्तम्भनद्रव्यमुपसंहारार्थमुक्तं तद्व्याणामपरिसंख्येयखात् । स्वाद्वित्यादिरसनिर्देशेन वीय्येतोऽशीतीकरणस्वाद्वादिरसद्रव्यं न स्तम्भनं भवतीति ज्ञापनार्थम् ॥
गङ्गाधरः--स्तम्भनीयाश्च कीदृशा ? इति प्रश्नस्योत्तरमाह-पित्तेत्यादि । पित्तादिदग्यानां दाहस्तम्भः काव्यः। विषार्तानां विषवेगस्तम्भः काय्यः । स्वेदो घम्मस्तस्यातियोगे स्तम्भः काव्यः। परे इति रक्तपित्तादय इति ॥१९॥ __गङ्गाधरः-अथ लङ्घनप्रभृतीनां पप्णां कृताकृतातित्तानां लक्षणं वक्तमहेसि, इति प्रश्नोत्तरं क्रमेणाह-बातमूत्रत्यादि। तन्द्रालमा सुश्रुतेनोक्तो। रुचौ चापि जातायामिति लिङ्गविषय्ययणान्वेतव्यम्। क्षुपिपासाऽसहोदये क्षुधातृष्णयोयु गपदुदये इति कश्चिा, तन्न ; “सृष्टमारुतविण्भूत्रं क्षुत्पिपासासहं लघुम्” इत्यादि सुश्रुतवचनदर्शनात् । क्षुधापिपासयोरसहोदयः। असहखेन क्षुधातृष्णयोः समस्तयोरुदय इत्यर्थः। समाहारद्वन्द्वसमासात् । कृतमिति सम्यकृतम्। अन्तरात्मनीति मनसि। इति सम्यकृतलङ्घनस्य लक्षणम् । इति लक्षणविपरीतलक्षणञ्च अकृतलङ्घनलक्षणं सुतरां बोध्यमिति ॥२०॥ किंवा पिण्याकशाकम्। प्रभृतिग्रहणादाट्यवातप्रमेहादयो ग्राह्याः। तन्वबहलम्। सरति गच्छतीति सरं, न सरमसरं स्थिरमित्यर्थः ॥ १७-१९ ॥
चक्रपाणिः-- क्षुत्पिपासयोरमहः पीड़ाकरन्वेनोदयः क्षुत्पिपासहोदयः, न तु क्षुत्पिपासयोयुग
For Private and Personal Use Only