________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवितीयः काय्याणामन्यान्यपि कार्याणि वक्ष्यन्ते। अत्रैके प्रयत्नः पूर्वमेवोक्तो गुणविशष इच्छाजन्या प्रवृत्तिषजन्या निवृत्तिरिति द्विविधः स आदिः कारणं यस्य तत् तथा। चेष्टितं वाङ्मनःशरीरप्रत्तिः, चेष्टितमिति भावे क्तः। तथा च राशिपुरुषस्यात्मनः स्वेच्छाजन्यप्रत्तिजनिता कायवाङ्मनःप्रवृत्तान्यतमा प्रवृत्तिः कर्म क्रियेति लोके व्यवहाराल्लौकिकी क्रियेत्यर्थः । द्वेषजन्यनिवृत्तिजनिता कायादान्यतमा निवृत्तिरकाऽक्रियेति व्यवहारः कायादित्रयनिवृत्तिस्तु मोक्षः। तथा च कायिकं वाचिकं मानसिकञ्चेति त्रिविध कर्माकर्म च द्विविधं कर्म पुरुषे चेतने निरिन्द्रियखात्त्वन्तश्चेतनाचेतने तु वृक्षघटादौ सचेतनप्रयत्नप्रयुज्यचेष्टितं शरीरम्मत्रप्रवृत्तिनिवृत्ती इति द्विविधे एव कर्माकर्मणी कम्मैव वाय्वादिषु चतुर्यु भूतेषु स्वभावात् प्रवृत्तिः कर्म। खात्मकालदिक्षु स्वभावात् निवृत्तिरकात्मकं कम्मति द्विविधं कर्म क्रिया चाक्रिया च। यथा द्विधा विद्या, विद्या चाविद्या च, ब्रह्मविदया हि विदया, ऋग्वेदादिविदया खविदया। निवृत्तिरक्रिया प्रवृत्तिः क्रियेति द्विविध क्रियाक्रियात्मकं कर्म लोके वाङ्मनःशरीरीयसविकल्प- . नेन त्रिविधं पुरुष यत् तत् प्रत्येक द्विविधं साहजिकं स्वहेतुजश्च । तत्रादा खारम्भकहेतुद्रव्यगुणकम्मप्रतिनियतकार्यत्वेनानिर्वाच्यं विकृतिपूर्वकस्वारम्भकद्रव्यगुणकर्मभिः समवायेन विषमारब्धत्वे समुदायप्रभावजं, प्रभावस्तु खलु प्रकर्षेण समवायिकारणानां द्रव्यगुणकर्मणां समवाये तु पूर्व विकृत्या वैषम्येण समवायादपूर्वस्वरूपेण समुदायस्य भावो भवनम् । तज्जनितमेव प्रकृत्यननुरूपं कम्म भवति । यथा पुरुषे शौर्यादि, दन्त्यादतोषधिषु विरेचनादिकं, मणिविशेषादौ च विषदाहादिहरणादिकम् । न च शौर्यादिकं भूतकाय वाच्यं, सर्वपुरुषे तदापत्तेः । न हि भूतानामशांशकल्पनेनापि तेषां गुणकाय्यत्वेन शौर्यादिकं सम्भवति । कर्मणेति चेत्, तेषामपि कर्म साहजिकमेव न तु हेतुजं किश्च भूतानां कर्म नाप्यंशांशकल्पनेन न शौर्यादिकं सम्भवति । महाकाय पुरुषेऽपि शौर्यादरल्पकायपुरुषेऽप्यशौ-दरदर्शनात्। नापि मनःसत्त्वादियोगे च शौर्यादिकं भवति अरेऽपि हि पुरुषे सात्त्विकलमनस्तित्त्वादिदर्शनात् । नापि चात्मनः कार्य शौर्यादिकं, सर्वपुरुषे तदापत्तेः। आश्रयश्च शौर्यादै राशिपुरुष एव न खात्मशरीरं तस्मात् प्रागविकृतप्रकृतिविषम
For Private and Personal Use Only