________________
Shri Mahavir Jain Aradhana Kendra
२१श अध्यायः ]
www.kobatirth.org
सूत्रस्थानम् । तत्र श्लोकाः ।
निन्दिताः पुरुषास्तेषां यो विशेषेण निन्दितौ । निन्दिते कारण दोषास्तयोर्निन्दितभेषजम् ॥ येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा । अतिनिद्रानिद्रयोश्च भेषजं यद्भवा च या ॥
Acharya Shri Kailassagarsuri Gyanmandir
जन्ममरणादीनामिव । मनःशरीरश्रमभवापि हि निद्रा व्याधिरूपा भवत्येव । तदा धातुवैषम्यात् ।। ३२॥
८०५
गङ्गाधरः-- अध्यायार्थसंग्रहाय इलोकानाह - तत्रेत्यादि । इह खल्वित्यारभ्यातिकृशश्चेत्यन्तेन निन्दिताः पुरुषाः । तत्रातिस्थूलेत्यारभ्य भवन्तीत्यन्तेन तेषां यो विशेषेण निन्दितौ । अतिस्थूलस्येत्यादिना दापा इत्यन्तेनातिस्थूलस्य दोषाः । तदिदमित्यादिना निर्दिष्टमित्यन्तेन कारणम् । वक्ष्यते वाच्य - मित्यादिनातिकृशं नरमित्यन्तेन कारणम् । व्यायाममित्यादिना मत इत्यन्तेनातिकृशस्य दोषाः । सततमित्यादिना प्रयोजयेदित्यन्तेन स्थौल्यभेषजम् । अस्वममित्यादिना पुण्यतीत्यन्तेन कृशस्य भेषजम् । यदा त्वित्यादिना बुद्धिरिवागतेत्यन्तेन निद्रायाः सामान्यतो हितत्वमुक्त्वा गीताध्ययनेत्यादिना नेप्यत इत्यन्तेन येभ्यो यदा हिता निद्रा । गेदस्विन इत्यादिना कदाचनेत्यन्तेन येभ्यो यदा अहिता सा सदोषा । हलीमकेत्यादिना विशेषत इत्यन्तेन अभ्यङ्गादित्यादिना निमित्तत इत्यन्तेन अनिद्राय अनिद्रपुरुपाय भषजं निद्राजननाय इति । कायस्येत्यादिना अतिनिद्राय पुरुषाय भेषजम् ।
;
सदा निद्रात्मकत्वेनानुष्ठेयं सद्वृत्तं न करोति, ततश्चाधम्मपादः । व्याधिष्विति शरीरव्याधिषु इलेप्मादयो व्याधय एव तेष च भूता निद्रा व्याधिरूपैव आगन्तुकी चासाध्यव्याधिभवा च स्वयमप्यसाध्यभूता व्याधिरूपा तेन ताञ्च व्याधिषु मध्ये निद्दिशन्ति ; किंवा व्याधिषु आधारेषु निर्दिशन्तीत्यर्थो ज्ञेयः ॥ ३२ ॥
For Private and Personal Use Only
* अतिनिद्रानिद्वयोश्चेत्यत्र अतिनिद्रायानिद्राय तथा या या यथा यत्प्रभवा इत्यत्र या या यथाप्रभावा च इति चक्रष्टतः पाठः ।