________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ अटोनिन्दितीयः हलीमकं शिरःशूलं स्तमित्यं गुरुगात्रता। अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च ॥ शोफारोचकहल्लास-पीनसा वभेदकाः । कोठोऽरुः पिडका कण्डूस्तन्द्रा कासो गलामयः ॥ स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः। इन्द्रियाणामसामर्थ्य विषवेगप्रवर्तनम् ॥ भवेन्नणां दिवास्वप्नस्याहितस्य निषेवणात् । तस्माद्धिताहितं स्वप्नं बुद्धा स्वप्यात् सुखं बुधः ॥ २७ ॥ रात्री जागरणं रुक्षं स्निग्धं प्रस्वपनं दिवा।
अरुक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ॥ २८ ॥ गङ्गाधरः-अथाविहितदिवास्वप्ननिषेवणे दोपमाह-हलीमकमित्यादि। स्मृतिबुद्धिप्रमोहः स्मृतिभ्रंशो बुद्धिभ्रंशश्चेत्यर्थः । स्रोतसां संरोधो रसादिवहानां स्रोतसामन्तःशुषिररोधः। विपवेगप्रवत्तेनं दूषीविषार्तानां सद्योविषं भुक्तवताश्च विषवेगः पुनर्भवति । सुश्रुतेऽप्युक्तं-"विकृतिहि दिवास्वप्नो नाम । तत्र स्वपतामधम्मः सव्वेदोषप्रकोपश्च । तत्प्रकोपाच कासश्वासप्रतिश्यायशिरोगौरवाङ्गमारोचकज्वराग्निदोब्बल्यानि भवन्ति । रात्रावपि जागरितवतां वातपित्तनिमित्तास्त एवोपद्रवा भवन्ति । भवन्ति चात्र । तस्मान्न जागृयाद्रात्रौ दिवास्वप्नश्च वज्जयेत् । ज्ञाखा दोषकरावेतौ बुधः स्वप्नं मितं चरेत् ॥ अरोगः मुमना हेवं बलवर्णान्वितो वृषः। नातिस्थूलकृशः श्रीमान् नगे जीवेन समाः शतम् ।।” इति । तस्मात् गीतकपितादीनामभुक्तवतां ग्रीष्मे च दिवास्वप्नेन धातुसाम्यादिसद्भावात् तदितरथा दिवास्वप्ननिषेवणेन हलीमकादिसम्भवात् हिताहितं स्वप्नं बुद्धा बुधः सुखं स्वप्यात् । इह स्वप्नो ह्यसुख भवतीति। हितं स्वप्नमाचरेदित्यर्थः । एतेन दिवास्वप्नस्य विशेषेणोक्त्या रात्रिस्वप्नश्च लभ्यते ॥२७
गङ्गाधरः-ननु रात्री जागरणे दिवा स्वप्ने च को दोषो गुणो वेति ? अत दृषीविषार्तानां बोद्धव्यम् ; स्वप्यात् सुखमिति सुखं यथा भवति तथा स्वप्यात्, तच्चाहितस्वप्नपरित्यागेन हितस्वप्नसेवया च ॥ २६॥२७ ॥
चक्रपाणिः-रानावित्यादिना जागरणस्य स्वप्नस्य च रुक्षत्वं स्निग्धत्वञ्च तत्कार्यकर्तृत्वात्
For Private and Personal Use Only