SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१श अध्यायः सूत्रस्थानम् । ७६६ धातुसाम्यं तथा होषां बलञ्चाप्युपजायते । श्लेष्मा पुष्यति चाङ्गानि स्थैय्यं भवति चायुषः ॥ २४ ॥ ग्रीष्मे त्वादानरुक्षाणां वर्द्धमाने च भास्करे। रात्रीणाञ्चातिसङ्क्षपाद दिवा स्वप्नः प्रशस्यते ॥ २५॥ ग्रीष्मवज्र्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः। श्लेष्मपित्ते दिवास्वप्नस्तस्मादन्येषु नेष्यते ॥ मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः । दृषीविषार्ताश्च दिवा न शरीयन् कदाचन ॥ २६ ॥ स्वपतां दोपो जाग्रता वा विधीयते ॥” इति। सावकालिकं सार्बन के न तु भुक्ते वाप्यभुक्ते वा। एषागमुक्तवतां दिवास्वप्न फलगाह-धाखित्यादि ॥२४॥ गङ्गाधरः---ननु सावत्त कमभुक्तवतां गीतकपितादीनां दिवास्वप्नो भवरवं भुक्तवतां किमन्यथा स्यादिति ? अत आह-ग्रीमे इत्यादि। सावकालिकमित्यनेन गीतकपितादीनामभुक्तवतां दिवास्वप्नो विहितः । ग्रीष्मे खित्यादिना सर्वपामेव स्वस्थातुराणां भुक्तवतामभुक्तवताश्च विहितः। केचिदभुक्तवतामेवेत्याहुः ॥२५॥ गङ्गाधरः--ग्रीष्मवजापु कालेषु पुनरभुक्तवतां गीतकर्षितादीनां दिवास्वप्नस्य विहितत्वात् तेषां भुक्तवतामन्येषां भुक्तवतामभुक्तवताञ्च ग्रीमेतरेप ऋतुए दिवास्वप्नो निपिद्धो बोध्यः। तस्मादिति श्लेष्मपित्तप्रकोपा। अन्येषु ग्रीसमेतरेषु अतुषु । दिवा स्वाप्यानुक्त्वा दिवा न स्वाप्यानाह-मेदस्विन इत्यादि। एते कदाचन कस्मिंश्चित कालेऽपि दिवा न शयीरन् । तेनैपां भुक्तऽमुक्त च ग्रीष्मे च ग्रीष्मेतरे च ॥२६॥ सार्वकालिकमिति ग्रीष्मं परित्यज्यापि। 'रात्रीणाञ्चातिसंक्षेपाद' इत्यनेनाल्पनिद्रत्वञ्च सूचयति ॥ २४॥२५॥ चक्रपाणिः-"न शयीरन् कदाचन” इतिवचनात् ग्रीप्मेऽपि दिवास्वप्नं मेदस्विप्रभृतीनां निषेधयति गीतकर्षणादौ तु बलाबलं निरूप्य दिवास्वप्नप्रवृत्तिर्वा विधेया। विषवेगप्रवर्तनमिति For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy