________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६८
चरक-संहिता। [ अष्टौनिन्दितीयः गीताध्ययनमयस्त्री-कर्मभाराध्यकर्षिताः। अजीणिनः क्षताः क्षीणा वृद्धा बालास्तथाबलाः॥ तृष्णातीसारशूलार्ताः श्वासिनो हिकिनः कृशाः। पतिताभिहतोन्मत्ताः श्रान्ता यानप्रजागरैः॥ क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये। सर्व एते दिवास्वप्नं सेवेरन् सार्वकालिकम् ॥ गङ्गाधरः-निद्रायाः कालमाह-गीतेत्यादि। गीतादिकर्पितानां रौक्ष्य. विरोधी स्निग्धदिवास्वमो देहपुष्टिकरी रोक्ष्यहरश्च भवतीत्यारोग्यं तेषां भवति । अजीणिन इति जीणे एव भुञ्जीतति वचनादजीणे सति भोजनाभावादभुक्तवत एवाजीणिनो दिवानिद्रा तदजीर्णपर पाकाय भवति। एवं क्षतादीनामपि बोध्यम्। उक्तं हि सुश्रुते-“सव्वेत्तु पु दिवास्वप्नः प्रतिपिद्धोऽन्यत्र ग्रीष्मात् । प्रतिपिद्धेष्वपि तु बालवृद्धस्त्रीकषितक्षतक्षीणपद्यनित्ययानवाहनावकर्मपरिश्रान्तानामभुक्तवतां मेदःस्वेदकफरसरक्तक्षीणानामजीणिनाञ्च मुहत्तं दिवास्वपनमप्रतिषिद्धम् । रात्रावपि जागरितवतां जागरितकालादर्द्धमिप्यते दिवास्वप्नः' इति । तस्मात् मेद स्वेदक्षीणाः कृशा एव भवन्ति । रसक्षीणशब्देन रक्तक्षीणशब्देन च पुनरखलाः। दिवास्वप्नश्च तृशूल हिक्काजीर्णातिसारिणामित्यनेन वाच्यखान्न न्यूनता । तथा पतिता अभिहता उन्मत्ताः क्रोधलान्ताः शोकक्लान्ताः भयक्लान्ताश्च कफक्षीणा एव । यानप्रजागरैरिति बहुवचनं प्रत्येकं बहुखाभिप्रायेण। प्रजागरो रात्रिजागरणम् । दिवास्वप्नोचिताः सव्वत्त पू अभ्यस्तदिवास्वप्नाः । सुश्रुतेऽप्युक्तं “दिवा वा यदि वा रात्रौ निद्रा सात्म्यीकृता तु यः। न तेषां
चक्रपाणिः-सम्प्रति दिनेऽपि यैन्द्रिा सेव्या तानाह--गीतेत्यादि। इह गीतकर्षितानां दिवास्वप्नाद धातुपुटौ सत्यामारोग्यम्, अतीसारादिषु च प्रभावाविवापि निद्रा हिता ; अजीर्णिनस्तु अजीर्णपाकार्थे दिवानिद्रा, निद्रा हि स्रोतोऽवरोधेनाग्निबलं कृत्वा शीघ्रमाहारं पचति ; दिवास्वप्नसात्मयानां सहसा तत्परित्यागे दोप एव स्यात् ; रात्री जागरितानाञ्च तजनितवातक्षीभशमार्थं दिवास्वप्नः, स च क्षारपाणिवचनेन कर्त्तव्यः, ८ दुक्तम्- “यावत्कालं न सुप्तः स्याद रात्रौ स्वप्नाद यथोचितात्। ततोऽर्द्धमानं तत्कालं दिवास्वप्नो विधीयते ॥” अयञ्च दिवास्वप्नोऽभुक्तवतामेव, यदुक्त हारीते- "भुवा स्वप्नं न सेवेत सुस्थोऽप्यसुखितो भवेत् । अन्यत्राप्युक्त व्यायामादिषु दिवास्वप्नविधाने—'नरान् निरशनानू काम दिवा स्वापयेत्” इति ।
For Private and Personal Use Only