________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः
७८३
सूत्रस्थानम् । यस्तु रोगमविज्ञाय काण्यारभते भिषक् । अध्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया ॥ २४ ॥ यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः। . देशकालप्रमाणज्ञस्तस्थ सिद्धिरसंशयम् ॥ २५ ॥
तत्र श्लोकाः। संग्रहः प्रकृतिर्दशो विकारो मुखमीरणम् । असन्देहोऽनुबन्धश्च रोगाणां संप्रकाशितः ॥ २६ ॥ दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये।
रूपं पृथक च दोषाणां कर्म चारिणामि यत् ॥ २७ ॥ कृतास्थापनादिकर्मदर्शनादिजनितज्ञानपूवम् । रोग विशनं विना कारभ्भ दोषमाह-यस्त्वित्यादि। यदृच्छयेति । यदि कदाचित् व्याध्यनुरूपेण दैवात् कर्म भवति तदा सिद्धिरपि भवतीति न त्वेकान्तेन । एकान्तेन सिद्धिं दर्शयितु. माह-यस्त्वित्यादि। तस्य कर्मणप्रारभमाणे सिद्धिरित्यर्थः ॥२३-२५॥
गङ्गाधरः-अध्यायाथसंग्रहार्थमाह-तत्रेत्यादि। संग्रह इति चखारो रोगा इत्यादिना व्याधीनां संक्षेपः । प्रकृतिरिति द्विविधा पुनरित्यादिना। देश इति द्विविधश्चैपामित्यादिनाधिष्ठानम् । विकाराश्च मुखानि च तत्तथा। विकारा इति विकाराः पुनरित्यादिना विकारापरिसङ्ख्यानम् । मुखमिति मुखानि वित्यादिना सन्निकृष्टकारणानि। ईरणमिति द्वयोस्तु खल्वित्यादिना मुखानां प्ररणं त्रिविधमुक्तम। असन्देह इति न चान्योन्येत्यादिना। अनुबन्धश्चेति सर्वेष्वित्यादिना च्छन्दोऽनुरोधेन असन्देहवचनात् पुर्व कृतोऽत्र परं निरूपितो बोध्यः। तेषां त्रयाणामित्यादिना दोषस्थानानि । नानात्मजा रोगाणां गणाः इति सर्वशरीरचरास्त्वित्यादिनारभ्य नखभेदश्चेत्यादिना निदेशेन दोषाणां पृथक् प्रत्येकं रूपम्। सवेष्वपीत्यारभ्य रोक्ष्येत्यादिना वातस्य, पुनः सर्वेषु सम्बन्धः, औषधपरीक्षा रोगापेक्षिणी, तेन, तदनन्तरमेव सा भवतीति भावः ; अतः कर्मेति चिकित्साम्, ज्ञानपूर्वमिति कर्मदर्शनजनितज्ञानपूवम् ॥ २३-२५ ॥
चक्रपाणिः-संग्रह “संग्रह इति चत्वारो रोगाः" इत्यादि संक्षेपोक्तिः, प्रकृतिरिति "द्विविधा पुनः' इत्यादि, देश इति "द्विविधन्वैपामधिष्ठानम्" इत्यादि, विकाराश्च मुखञ्च विकारमुखं,
For Private and Personal Use Only