________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः
सूत्रस्थानम् ।
७८१ श्लेष्मविकाराः, श्लेष्मविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याता भवन्ति ॥ १८॥ ___ सर्वेष्वपि तु खल्वेतेषक्तंषु श्लेष्मविकारेषु चाप्यनुक्तेषु चान्येषु श्लेष्मण इदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणम् । यदुपलभ्य तदवयवं विमुक्तसन्देहाः श्लेष्मविकारमेवाध्यवस्यान्त कुशलाः। तद् यथा--श्वैत्यशैत्यगौरवस्नेहमाधुर्य्यस्थैर्य पच्छिल्यमान्यानि श्लेष्मण आत्मरूपाणि । एवंविधत्वाचास्य कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः। तद् यथा-श्वैत्यशैत्यकण्डूस्थैर्योत्सेध-गौरव-स्नेह सुप्ति-क्लेदोपदेहबन्धनमाधुर्यचिरकारित्वादीनि श्लेष्मणः कर्माणि । तैरन्वितं श्लेष्मविकारिणमेव अध्यवस्येत् ॥ १६॥२०॥
तं कटुतिक्तकषायतीक्ष्णोष्णरुरुपक्रम रूपक्रमेत। स्वेदपित्तवातारब्धत्त्वे तु वातादिजत्वव्यपदेशाभावात् । ३तीत्यादि। सर्व पूर्ववव्याखेरयम् ॥१८॥
गङ्गाधरः- श्वैत्येत्यादि। पूर्वाध्याय श्वेतवर्णानुपदेशस्तत् कथयितुमनावश्यकत्वादत्र तु विज्ञानाय श्वेतवर्णोपदेशः। मात्स्ना मृत्स्नावन्ममृणत्वरूपं मृदुत्वं वा । श्वैत्यादीनि शरीरस्य । तेन कफस्य वृद्धस्य कानुमानात् । तेन कम्मेणा कफास्य वृद्धाः श्वैत्यादयोऽनुपीयन्ते । तैश्च वृद्धः ककोऽनुमीयते । अत्र सुप्तिः कफकर्मलक्षणं, वाताशीतिरोगिषु पादसुप्तता यद्यपुत्रक्ता तथापि कफस्य शैत्यगुणकम्मणा सुप्तिर्भवतीतिवन वातस्यापि शैत्यगुणकम्मेणा सुप्तता भवितु. महतीति वातस्थाने पादे मुप्तता उक्ता। कफस्थाने तु कफजा इति भेदेन बोध्या। गन्धश्च नानाविधः । आदिना शोकलवणरसादीनां ग्रहणम् ॥१९॥२०॥
गङ्गाधरः--तमित्यादि। तमित्यादि पूर्व दिशा व्याखेरयम् । आदित मन्दाग्निता, मात्स्यै मसृणता, श्लेष्मकर्मसु सुप्तिनिष्क्रियत्वेन, वाते तु स्पर्शाज्ञानेन ; अत्रामाशयम् * स्नेहेत्यस्यानन्तरं स्तम्भ इत्यधिकः पाठश्चक्रसम्मतः।
For Private and Personal Use Only