________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
सूत्रस्थानम् । संयुक्तसंयोगाच्च। नाड्यो वस्त्यादिनेत्रादिगता नालरूपा दीर्घाकारवस्तुबन्धात्मिकास्तद्वस्त्यादिस्थानामपां नोदनाय प्रेरणाय यदा पीड़नम् ततश्च तिथ्य गाद्यारोहणं जनयन्ति । संयुक्तसंयोगाच्च यथा वक्रनाड्यो नोदनापीड़नव्यतिरेकेणापि वक्रदेशपय॑न्त गला तद्देशे संयुक्तानां पुनः संयोगात् तिथ्य गारोहणं भवति, तथा स्थालीस्थानामपां वह्निसंयुक्तस्थालीसंयोगाद ऊ द्यारोहणमिति । ननु मूले सिक्तानामपां वृक्षाणामभ्यन्तरतोऽधःस्थानादृद्धगमनं स्वत एव भवति न तु नोदनापीड़नं संयुक्तसंयोगो वायुसंयोगो वा तत्र वर्तत इत्यत आह । वृक्षाभिसर्पणमित्यदृष्टकारितम् । मूले सिक्तानामपां यक्षाणां सर्वाङ्गावयवेऽभितः सर्पणं तददृष्टस्य वायोः संयोगेन कारितं न तु स्वतः। रक्षादीनां जीवतां वायुर्हि चेतनसम्बन्धेन सदा चलति तस्मान्मृतानां वृक्षादीनां मूले सेचनेन नापः सर्वतः सर्पन्ति तेन नापामूद्धे गमनम्। द्रवमुदकमुक्तं दृश्यते च करका कठिना हिमानी च पुनस्तद्विलयनश्च ति द्रवखव्यभिचार इत्यत आह । अपां सङ्घातो विलयनश्च तेज संयोगात। अपां सङ्घातो यत्करकाहिमानीरूपो दृश्यते तत्र कारण तेजःसंयोगः संवृतवाष्पस्थानतेजःसंयोगः सलिलसङ्घातकारणं तत्सङ्घातस्य विलयनमसंतस्थानतेजःसंयोग इत्यतोऽपां द्रवत्वमेव न तु काठिन्यमिति । ननु तेजःसंयोगे कि प्रमाणमित्यत आह । तत्र विस्फुज्जथुलिङ्गम् । करकाणां संहतिभावे तेजःसंयोगे लिङ्ग विस्फुज्जथुर्विदुरदिति। अथानुमानप्रमाणवदाप्तोपदेशोऽपि प्रमाणान्तरमस्ति तदाह । वैदिकञ्च। तत्र करकादिरूपसङ्घातेऽपां तेजःसंयोगकारण तत्र प्रमाण वैदिकश्चाप्तोपदेशश्वास्ति । वेदश्वायम् “आपस्ता अग्नि गर्भमादधीरन्। या अग्निं गर्म दधिरे सुवर्ण” इत्यादि। ननु विस्फुर्जथुः कथमुत्पद्यते इत्यत आह । अपां संयोगाद्विभागाचाद्रिस्तनयित्नोः। अद्रिः सुदामनामा पर्वतः। तस्य मेघस्य च परस्परं संयोगाद्विभागाचापां विस्फुर्जथुर्जायते। अबगर्भस्थं हि तेजोऽद्रिमेधसंयोगविभागाभ्यां विद्योतते इति विवर्तमानमपां तेजो विदुात् । ननु नोदनापीड़नात् संयुक्तसंयोगाच्च वक्रनाड्यो यजलानां तिय्य गाद्यारोहणं
रूपकर्मव्यापित्वद्योतनार्थम् । अन्ये तु प्रयत्नादीति प्रयत्नकारणमिति छ वते, प्रयत्नग्रहणञ्च कारणोपलक्षणं वदन्ति ; तेन गुरुत्वादिकार्यस्यापि कर्मणो ग्रहणमिति । प्रयत्नशब्दश्चायुर्वेदेऽपि कर्म
For Private and Personal Use Only