________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः सूत्रस्थानम् ।
७७५ स्रसत्रंश-व्यासङ्गभेद हर्ष-तर्षकम्पावमईचालतोदव्यथाचेष्टादीनि। तथा खरपपविशदशुषिरारुणकषायविरसमुखशोषसुप्तिसङ्कोचनखातादीनि च वायोः कर्माणि । तैरन्वितं वातविकारमेवाध्यवस्येत् ॥२०॥ ___ सा च वायोरत्र द्वचलखादिगुणेन भवतीति अभिप्रायेण वृद्धवायोः कर्मणो लिङ्गमिदमस्य भवतीति यदुक्तं तदाह-तद्यथेत्यादि। स्रस इति स्वस्थानतोऽस्तात् स्थानान्तरचलनमदूरतः। भ्रंशः स्वस्थानतो दूरगमनम्। व्यासङ्ग इत्यन्यासक्तिरित्यर्थः । भेद इत्यङ्गभेदोऽङ्गभङ्गवत्पीड़ा। हत्यङ्गस्य । तेनाहो लोमाञ्चः। कश्चि वायोः प्रभावात् हर्षों हृष्टचित्तख पाह, तन्न; चलखगुणकाव्यमव्यवासाहवय्यांदनुभवाकोशलात । कम्पो वेपथः। अवमर्दोऽङ्गवेदना। चालः स्पन्दनम् । तोदः सूचीवद्व्यथा। व्यथा पीड़ा। चेष्टा गमनक्षेपणादि। अत्रादिपदप्रयोगेण पृथक् पदकरणं वायोश्चलखगुणस्य प्राधान्यात्। तज्जन्यकर्मणो लिङ्गान्यतानीति खाापनार्थम् । खरवादिगुणजन्यकर्मणो लिङ्गान्याह--तथा खरेत्यादि। खरखगुणेन वृद्धवायोः कम्णो लिङ्गं खरवम् पुंसः शरीरस्य कर्कशत्वम् । परुषत्वं अचैकण्यम् शरीरस्य निःस्नेहतेत्यर्थः । रोक्ष्यगुणेन वृद्धवायोः कम्प्रेणः विशदत्वं देहेऽपैच्छिल्यं विशदगुणेन वृद्धस्य वायोः कम्मेणो लिङ्गम् । सूक्ष्मगुणेन युद्धस्य वायोः कम्मणो लिङ्गं शुपिरत्वं देहेऽधनखम् । वायोभा तिकत्वेन पाश्चभोतिक शरीरसम्बन्धेन चारुणवर्णः । वैशयगुणेन वृद्धस्य वायोः कम्म पैच्छिल्या. भावः। कपायरसता विरसता च तथा व्याखपाता। रोक्ष्यगुणेन वृद्धस्य वायोः कम्मणो लिङ्गं मुखस्य कपायरसता रसाभिव्यक्तौ च दृश्यते। वाय्वाकाशवाहुल्यात् कपाय इति । विरसता स्वभावरसवैपरीत्यं मुखस्य रोक्ष्यशैत्यश्च भवति वा। शोपस्तु रौक्ष्यलाघवगुणाभ्यां वृद्धस्य कर्मणो लिङ्गम्। सुप्तिः अस्पशेज्ञानं लाघवचलखगुणाभ्यां वृद्धस्य कम्णो लिङ्गम्। सोचनं शैत्यगुणेन वृद्धस्य चलखगुणेन चलनकम्मेणो लिङ्गम् । खञ्जत्वं लाघवरोक्ष्याभ्यां वृद्धस्य शोषणकर्मणः कर्म। आदिपदेनाध्मानादिकं बोध्यम्। वायोः स्रसः किञ्चिदवस्थानसञ्चलनं, भ्रशस्तु दूरगतिः, व्यालो विस्तरणं, हर्षो वायोरनवस्थितत्वेन * भेदेत्यनन्तरं सादम्तथा सङ्कोचनेत्यनन्तरं स्तम्भनमित्यधिकः पाठश्चक्रस्वीकृतः ।
For Private and Personal Use Only