________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७२ चरक-संहिता।
महारोगः भेदश्चाक्षिभेदश्च दन्तभेदश्च दन्तशैथिल्याच मूकरकच गद्गदत्वञ्च वाकसङ्गश्च कषायास्यता च मुखशोषचारसज्ञता च कणशलश्चाशब्दश्रवणञ्चोच्चैःश्र तिश्च बाधिर्यच वत्मस्तम्भश्च वर्त्मसङ्कोचश्च तिमिरञ्चानिशूलञ्चाभिव्युदासश्च भ्रू व्युदासश्च शङ्खभेदश्च ललाटभेदश्च शिरोरुक च केशभूमिस्फुटनञ्चादितञ्चैकाङ्गरोगश्च सर्वाङ्गरोगश्चाचंपकरच दण्डकश्च श्रमश्च नमश्च वेपथुश्च जाभा च हिका चविषादश्च
भेदो हनुस्तम्भः। ओष्ठभेद ओष्ठस्तम्भः। अक्षिभेदोऽक्षिगोलकभ्रमणाभावरूपोऽक्षिस्तम्भः। दन्तभेद इति दन्तभङ्गः । दन्तशैथिल्यं चलदन्तवम् । वाक्सङ्गो जातोत्तरकालं वाकप्रत्यभावः अस्फुटवचनत्वं वा । अरसज्ञता रसज्ञानाभावः। अशब्दश्रवणमल्पशब्दश्रवणम् । न तूच्चैः। उच्चैःश्रनिट हवनिश्रवण न खल्पध्वनः। बाधियं स्वल्पहदुभयशदाश्रवणन् । वत्मस्तम्भ इत्यक्षिवत्मद्वयचलनाभावः । वत्मसङ्कोच इत्यक्षिवर्मद्वयान्यतरस्य सङ्कचितत्वं विस्फारणाभावः। तिमिरमिति लिङ्गनाशाः षट् तथान्ये च । अक्षिशूलमक्षिवेदना। अभिव्युदास इत्यक्षिभ्रष्टता, नेत्रस्य स्वस्थानच्युतता। भ्रव्युदास इति भ्र वोः स्वस्थानादधो निपतनम् । शङ्खभेद इति ललाटैकदेशः शङ्खः तस्य भेदो वेदना भङ्गो वा न तु शङ्खकरोगः। ललाटभेद इति मध्यललाटे वेदना भङ्गो वा। शिरोरुगिति केवलं शिरःपीडा, न तु पञ्चशिरोरोगा ये उक्ताः । केशभूमिस्फुटनं विदरणम् । अदितादयः षट् वातरोगाध्याये वाच्याः । तमोऽन्धकारप्रवेशमात्रम्। भ्रमो गात्रशिरोघूर्णनम् । हिक्केति न पश्च हिक्काः ये सामान्यजा
सामान्यजत्वं, याक्तातङ्कस्य केवलवातजन्यत्वात् ; उदरस्यावेष्टनमिवोदरस्यावेप्टः, अशब्दश्रवणं शब्दाभावेऽपि शब्दश्रवणम्, उः श्रुतिस्तावत् स्वरमात्रश्रवणम्, अल्पशब्दस्य तु सर्वथैवाश्रवणम्, बाधियं शब्दमात्रस्यैवाश्रवणम् ; तिमिरन्तु वातजमेव, दोषान्तरसम्बन्धस्तत्रानुबन्धरूपः ; एकाङ्गरोगः सर्वाङ्गरोगश्चेति ज्वरादिपु उप्णत्वशीतत्वादीनां कदाचिदेकाङ्गव्यापकत्वेनैकाङ्गरोगः, तेषामेव कदाचित् सर्वाङ्गच्यापकत्वेन सर्वाङ्गरोगः, दोपान्तरसम्बन्धोऽपि व्याप्त्यव्याप्ती वातकृते एव, “वायुना यत्र नीयन्ते तत्र वन्ति मेघवत्' इति वचनात् ; तथा भ्रमश्च वातिकः स्मृतिमोहरूपः ; अत्र कस्यचिदङ्गस्य पादादेः शूलादयोऽभिहिताः, न हस्तादीनां
For Private and Personal Use Only