________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०श अध्यायः
सूत्रस्थानम् । नाहश्च विभेदश्च श्रोणिभेदश्वोदावत्तश्च खञ्जत्वञ्च वामनत्वच त्रिकग्रहश्च पृष्ठग्रहश्च पार्श्वमईश्वोदरायेष्टश्चोन्मादश्च हृवश्च वक्षोघर्षश्च वन उपरोधश्च वक्षस्तोदश्च बाहुशोषश्च ग्रीवास्तम्भश्च मन्यास्तम्भाच कण्ठोदडंसश्च हनुभेदश्चौष्ट
ऊरुस्तम्भनवातः। कर्णाक्षिशलादयश्च वातातिसारे विड्भेदश्चेत्यादि वातजन्यवेन गृह्यते न तु गृ स्यादिरोगाः : तपां पैत्तिकादिप्रभेदादित्युक्त्वा दोषान्तरसम्बन्धस्तत्रानुवन्धरूप इत्याह । तन्न मनोरमम् । यतोऽत्र नखभेदो नखभङ्गरता, न तु कुनखः । विवादिका वातव्याध्युक्ता पाणिपादस्फटनम् । पादशूलः स्वनामा । गुल्फग्रहो गुल्फलः । पिण्डिकोद्वेष्टनमुक्तम् । गृवसी वातव्याध्युक्ता। तत्र वाताद्वातक तात् तन्नेति या कासम्बन्ध उक्तः स च नारम्भकखेन किन्तूत्तरकालम्, नातोऽस्याः सामान्यजखम् । जानुभदः जानुभङ्गः। जानु विश्ल पो जानुसन्धिशैथिल्यम् । ऊरुस्तम्भश्चेति नोरुस्तम्भाख्यो व्याधिः श्लप्ममेदःप्रधानमः, किन्तकम्तम्भनमात्र बातकृतमन्यदेकम् । पाङ्गल्यं पङ्गता वातमात्र जव्याधिविशेषः, न खामवातादिकृतपाङ्गल्पमात्रलिङ्गम् । पाइल्यस्य वातकर्मवेऽपि रोगान्तरलिङ्गत्वे रोगखाभावात्। वक्ष्यते हि "ज्ञानार्थ यानि चोक्तानि व्याधिलिङ्गानि संग्रह । व्याश्यस्ते तदात्वे हि लिङ्गानीष्टानि नामयाः ।।" इति। अनयैव दिशा एथ्वशीतिवातव्याधिषु उन्मादाद्याख्या ये सामान्यजा दृश्यन्ते तेऽत्र न वातव्याधिषु बोध्याः, किन्तु केवलवातजमनोमत्तत्वमात्रादिरूपेण तत्तत्सम्प्राप्तिव्यतिरिक्ता ज्ञयाः। वातरोगाध्याये यावन्तो रोगा उक्तास्तावन्तस्तु वातनानात्मजा एव । तत्र तत्र हि पित्तायावरणादित्वेन आरम्भकत्वं वातस्यैव, न तु पित्तादेः। अत एव विड्भेदो न वातातिसारीयविड्भेदः परन्तु अतीसारग्रहण्यादिसामान्यजव्याधीनां सम्प्राप्ति विना केवलवात नद्रवपुरीपातिनिःसरणं विड्भेदः । उदरावेष्ट इत्युदरस्या समन्तादवेष्टनवत् । हृद्रव इति हृदयस्य द्रुतिः स्फुरणम् । बाहुशोपोऽववाहुकः । मन्यास्तम्भश्च वातरोगाधिकारे वाच्यः । कण्ठोदध्वंस इति शुष्ककासः । राजयक्ष्मणि कफलिङ्गत्वेन य उक्तः स च कफमिश्रवातानुबन्ध एव ; स चात्र न ज्ञयः । हनु
गृह्यते, एवं कर्णाक्षिशूलयोः शूलमात्रं, वातजातीसारेऽपि विड्भेदो वातजः, एवञ्च न गृध्रस्यादीनां
For Private and Personal Use Only