________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः सूत्रस्थानम् / 761 आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिप्रवृद्धः। तत्रानुबन्धं प्रकृतिश्च सम्यग ज्ञात्वा ततः कर्म समाचरेत्तु // 15 // ननु कथं त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्तास्ते पुनद्विधा निजागन्तुभेदेनेति वचनेनागन्तोर्वातायत्मकत्वं सङ्गछते इति ? अत आहआगन्तुरित्यादि। निजमिति वातादिदोपवैषम्यरूपं पूर्वमागन्तुर्दण्डाद्यभिघातजनितो भूतादिनितश्च, उत्तरकालं निजं वातादिदोषवैषम्यरूपमन्वति / अतिप्रद्धश्चन बहुकालेन च शारीरप्रायो भवतीति बोध्यः / तथा निजः वातादिदोषजो व्याधिरतिप्रवृद्धः कालान्तरेणानुबन्धादतिबलवान् आगन्तुरत्र भूतादिकमन्वेति। तस्मादागन्तुपि वातायनुबन्धरूपात्मकत्वेनोत्तरकालं नातिवर्तते। ननु कामज्वरादीनां मानसव्याधीनां किमागन्तुकलम्, किं मानसत्वम् इति चेत् 1 न / कामादीनां मानसव्याधित्वात् तज्जानां ज्वरादीनामागन्तुनखात् / ननु तत्रोत्तरकालं वातादिप्रत्यनीकं कर्म कि कत्तव्यमिति ? अत आह...तोत्यादि। प्रकृति कामशोकादिकारणं वातादिकारणश्च सम्यक् बलाबलत्वेन शाखा / किंवा अनुवन्धमप्रधानम्, प्रकृति प्रधानम् / यदुक्तं "स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानोपशमो भवत्यनुवन्ध्यः / तद्विपरीतोऽनुवन्ध इति” // 15 // प्रयोजकम् / 'निमित्तजाः' इति च स्वधातुबै पम्यपदस्य कर्मधारयत्वेन, बहुव्रीहिपक्षे त्वनर्थक एव स्यात् / विकारसङ्घा इत्यारावुदराणीत्यादयः। बहुवचनेनैव बहुत्ये लब्धै पुनः 'बहवः' इति वचन बहुवचनस्य बित्वमात्रेणेव चरितार्थत्वनिषेधार्धम् / न ते पित्तकफानिलेभ्यः पृयगिति पित्तकफानिला एव ते दृष्यादिविशेपभाज इत्यर्थः ; इह पित्तमादौ कृतं छन्दोऽनुरोधात्, किंवा प्राधान्यानियमज्ञापनार्थं कृतम्। अत्र च धानुवैषम्यमानं विकारो नोक्तः, तस्य वातादि पम्यरूपत्वेन सिदत्वादेव ; यस्तु धातुवैपम्यविशेषो धातुधैषम्यजातो ज्वरादिरूपः, स इह शिष्यं प्रति विकृतवाताद्यभेदेन प्रतिपाद्यते। तत इति पूर्वोक्तविकारसङ्घात्। विशिरा इति पित्तफफानिलव्यतिरिक्ताः। सम्प्रति भिन्नयोर्निजागन्त्वोः सम्बन्धमाह --आगन्तुरित्यादि। निजं प्रश्रमसमुत्पन्न विकारमागन्तुर्भूतादिजन्यो विकारोऽन्त्यनुगतो भवति, यथा दोपज एव बरे उन्मादे वा पश्चाद भूतनिवेशोऽपि भवति, तथागन्सुमुत्पन्नमभिघातजं ज्वरं भूतजञ्चोन्मादं पश्चाहेतु. मासाद्य निजोऽपि तत्र दोपलक्षणलक्षितो गदो भवति / 'अपि प्रवृहः' इति वचनेन आगन्त्वव. स्थायामपि निजदोपो वृद्धोऽस्त्येव, परं प्रवृद्धोऽसौ न भवति स्वलक्षणाकर्तृत्वेनेति दर्शयति / भपि. शब्डेन तु निजस्य निजेन तथागन्तोरप्यागन्तुना अनुबन्धः सूच्यते / अत्र निजागन्त्वोरनुकार्यमाह- तनेत्यादि। अनुबन्धः पश्चात्कालजातः, प्रकृतिमूलभूतः सम्यगज्ञात्वेति बलवत्त्वा For Private and Personal Use Only