________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 758 चरक-संहिता। ! अशोदरीयः श्चारजस्का चाचरणा चातिचरणा च प्राकचरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रनी चान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्डयोनिश्च महायोनिश्चेति विंशतियोनिव्यापदो भवन्ति / / इति केवलश्चायमुद्देशो यथोद शमभिनिर्दिष्टो भवति // 13 // सर्व एव निजा विकारा नान्यत्र वातपित्तक योऽभितन्यथा। एतेन रक्तयोन्यादीनां पोड़शानां दोपदृष्यसंसर्ग निदानश्चावेक्ष्य चिकित्सा कर्त्तव्येति भूचितम् / केवलश्चेत्यादि / -अयमष्टावुदराणीत्यादिः केवलः कृतस्त्र उद्देशः / कश्चिदत्र मदात्ययरोगस्य मदरूपलेन मदेऽन्तर्भावं व्याचष्टे, तन्न / मदात्ययो हि मद्यपानात्ययः / मदस्तु वानादिदोपकृतो विधिशोणितिके वक्ष्यन्ते। वस्तुतस्तु पानात्ययपरमदपानविभ्रमशलाम्लपित्तस्वरभेदादीनामनुक्तानां संग्रहार्थ व्यवस्थाकरणमिति वचनं पूर्वाध्याये उक्तम् / एषामुदरादीनां प्राधान्येन चिकित्सोपयोगिभेदकधर्मेण संख्या उक्ताः। प्रकारान्तरेण तु भेदकधर्मान्तरेण चिकित्साप्रकारान्तरख्यापनार्थ खतन्त्रे तन्त्रान्तरे च यः संज्ञाभेदः कृतः सोऽप्यनेनाविरुद्धो वोध्यः। स च प्रतिरोगव्याख्याने दशयिष्यामः // 13 // गङ्गाधरः-अथ शृलाम्लपित्तस्वरभङ्गपानात्ययादीनामनुक्तानां तथा त्रिशो. थीयेऽस्मिंश्चाध्याये उक्तानां महारोगाध्याये च वक्ष्यमाणानां रोगाणां निजानामुपसंहारार्थमाह--सन्चे एवेत्यादि / सव्वे इत्युक्ता अनुक्ता वक्ष्यमाणाश्च सचे एव निजा दोषजा विकारा वातपित्तकफेभ्योऽन्यत्र हतो नाभिनिव्वतन्ते / यदि चागन्तवोऽपि पश्चादोपसम्बन्धेन व्यभिचरन्ति तथाप्यागन्तौ . दोष. प्रकृतिनिर्देशेन प्राकञ्चरणादयो योनिच्यापत्तिचिकित्सितं वीक्ष्य व्याकर्तव्याः / अत्र मदा एव मदात्ययरूपतां यान्तीति कृत्वा मदात्ययाः पृथङनोक्ताः / इह चोक्तानां रोगाणां यद्यपि प्रकारान्तरेण अन्यथापि संख्या स्यात्, तथाहि-अष्टौ ज्वराः, द्वावुन्मादौ निजागन्मुकभेदेनेत्यादि, तथापि प्रधानविवक्षया एत एव भेदा गृहीताः / प्राधान्यञ्च स्वाधिकारे रोगाणामनुसरणीयम् // 11-13 // चक्रपाणिः-सम्प्रत्यशोदरादीनां तथा वक्ष्यमाणानां महारोगे तथानुक्तानामिह तन्त्रे रोगाणां निजानां वातपित्तश्लेष्माण एवं यस्ताः समता का कारणं भवतीत्येतद्रपं रोगाणां चिकित्सोपयोगि सूत्र दर्शयितुमाह- सर्व इत्यादि / - सर्व इयुक्ता अनुक्ताश्च / यद्यप्यागन्तुपु For Private and Personal Use Only