________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९श अध्यायः सूत्रस्थानम् / 757 बहिर्मलजाः / / केशादा लोमादा लोमद्वीपाः सौरसा औड़म्बरा जन्तुमातरश्चेति षट् शोणितजाः / 0 / अन्त्रादा उदरावेष्टा हृदयचराश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः / / ककेरुका मकेरुका लेलिहाः सशूलसौसुरादाश्चेति पञ्च पुरीषजा इति // 11 // विंशतिः प्रमहा इति-- उदकमेहश्चेचवालिकारसमेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्महश्च सिकतामेहश्च लालामेहश्चेति दश श्लेष्मनिमित्ताः / / क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिस्टामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः / / वसाहश्च मजमेहश्च हरितमेहश्च मधुमेहश्च ति चत्वारो वातनिमित्ताः। इति विंशतिर्महाः॥ 12 // विंशतियोंनिध्यापद इति-----वातिकी पैत्तिकी श्लैष्मिकी सान्निपातिकी चंति चतस्रो दोषजाः / / दोषदृष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः पाडश निर्दिश्यन्ते / / रक्तयोनि देशस्तु वहिर्मलशोणितकफपुरीपजलभेदोपदेशेन चिकित्सासिद्धौ क्रिमिप्रकारदर्शनेनापि मलशोणितादिजन्यखविज्ञानार्थः / पिपीलिका इति लिख्याः। वहिमेलजा इत्यादि स्थानभेदकथनं चिकित्साविशेषार्थम् // 11 // ___ गङ्गाधरः---विंशतिः प्रमेहा इति वितृणोति / उदकमेहश्चेत्यादि / उदकमेहादिनानोपदेशः कफजखादिना चोपदेशश्चिकित्साविशेषार्थ साध्यत्रादिज्ञानार्थश्च // 12 // गङ्गाधरः--विंशतियोनिव्यापद इति / वातिकीत्यादिभेदेन चतुर्विधखोपदेशस्तु वातादिदोपहरचिकित्सार्थम्। दोपेत्यादि।-दोषस्य वातादरक्तादिना दृष्येण संसर्गः दोषदृष्यसम्बन्धः / प्रकृतिहेतुस्तै निर्देशा विस्तरोक्तयः रक्तादिना संसर्गा दोषदृप्यसम्बन्धः ; प्रकृतिः कारणं तत्र दोषदृष्यसंसर्गनिर्देशन रक्तयोन्यादयः, For Private and Personal Use Only