________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 756 चरक-संहिता। * अष्टोदरीयः समुत्थः / / द्वौ व्रणाविति–निज आगन्तुश्च / / द्वावायामो इति–वाह्यश्चाभ्यन्तरश्चेति / / द्वे गृनस्याविति----बाताद वातकफाच्च / द्वं कामले इति---कोष्ठाश्रया शाखाश्रया च / / द्विविधमाममित्यलसको विसूचिका च। द्विविधं वातशोणितमित्युत्तानं गम्भीरश्च / / द्विविधान्यशीसीति--- शुष्काण्यााणि च // 6 // ____ एक रुस्तम्भ इत्याम त्रिदोषसमुत्थः / / एकः संन्यास इति---त्रिदोषात्मको मनःशरीराधिष्ठान इति / एको महागद इत्यतत्वाभिनिवेशः // 10 // विंशतिः क्रिमिजातय इति- यकाः पिपीलिकाश्च द्विविधा शापनार्थम् , एवं शीताभिप्रायश्चोष्णसमुत्थ इत्यत्रापि बोध्यम्। किंवा शीतसमुत्थ इत्यत्र कि शीतत्तं समुत्थस्य पित्तस्यापि उष्णामिलापजनकखमस्तीति तद्वारणाय शीतसमुत्थज्वरस्य लक्षणविधया विशेषणमुक्तमुष्णाभिप्राय इति / एवमुण्णसमुत्थस्य लक्षणविधया विशेषणं शीताभिप्राय इनि बोध्यम् / द्विविधमाममिति त्रिविधकुक्षीयविमानेऽन्नविषाख्यस्यालसकेऽन्तर्भावान् / अन्ये तु अन्नविषस्य विषान्तरसवदत्रान ग्रहणं विपत्खादित्याहुः / / 9 // गङ्गाधरः--एकः संन्यास इत्यादि / —मनःशरीराधिष्टान इति युगपदुभयाश्रयः एको महागद इति अनत्त्वाभिनिवेश इति लक्षणः सव्व सांसारिक दुःखरूपः कामक्रोधादिसकलमानसव्याधिरतत्त्वाभिनिवेशवसामान्यादक एव चण्यते। महागदखञ्चास्य प्रायेणापहाय्यखात् // 10 // गङ्गाधरः-विंशतिरित्यादि / -विंशतिः क्रिमिजातय इति जानिभेदेनोपउष्णाभिप्रायता लब्धा, यतः निदानविपरीतमिच्छति ज्वरी, तदाह उणाभिप्रायताविशेषणं शीतत्तु . समुत्थरवेन पैत्तिकस्यापि अरस्य शीतसमुत्थत्वनिरासार्थम्, एवं शीताभिप्रायेऽपि वक्तव्यम् / द्विविधमाममिति आमविषस्य विविधकुक्षीये वक्ष्यमाणस्यालसक एवान्तर्भावान , अन्ये त्वामविपस्य विषत्वेनान्यविपतन्त्रविषयत्वादिहाग्रहणमिति ब्रुवते / अतत्त्वाभिनिवेशो मानमा विकारः, सच सर्वसंसारिदःखहेतुतथा गद इत्युच्यते / / 2-10 // चक्रपाणिः -क्रिमीणां संज्ञा प्रायो रूझ्या ज्ञातव्या। पिपीलिका लिख्याः। दोपस्य दृष्येण For Private and Personal Use Only