________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 19 अध्यायः ! सूत्रस्थानम् / इति--पूर्वोदेशमभिसमस्य वातपित्तकफसन्निपातक्रिमिजाः।। पञ्च हृद्रोगा इति--शिरोरोगैर्व्याख्याताः। पञ्च पाण्डुरोगा इति–वातपित्तकफसन्निपातमृजाः / / पञ्चोन्मादा इति–वातपित्तकफसन्निपातागन्तुनिमित्ताः // 6 // __ चत्वारोऽपस्मारा इति–वातपित्तकफसन्निपातनिमित्ताः।। चत्वारोऽनिरोगाश्चत्वारश्च कर्णरोगाश्चत्वारः प्रतिश्यायाः चत्वारो मुखरोगाश्चत्वारो ग्रहणीदोषाश्चत्वारो मदाश्वत्वारो मूर्छाया इत्यपस्मारैाख्याताः / / चत्वारः शोषा इति— साहससन्धारणक्षयविषमाशनजाः / / चत्वारि क्लव्यानीति—बीजोपघातात् ध्वजभङ्गाजरायाः शुक्रक्षयाच्च // 7 // यः शोथा इति वातपित्तश्लेष्मनिमित्ताः। त्रीणि किलासानीति रक्तताम्रशुक्लानि / / त्रिविधं लोहितपित्तमिति ऊद्ध भागमधोभागमुभयभागञ्च // 8 // द्वौ बरावित्युष्णाभिप्रायः शीतसमुत्थः, शीताभिप्रायश्चोष्णपूर्वोदेशमभिसमस्येति कियन्तःशिरसीयोक्तानां पञ्चशिरोरोगाणामुद्देशमभि लक्ष्यीकृत्य समस्याविभेदकाअन्तर्भावण सङ्क्षिप्य / शिरोरोगैरिनि वातपित्तकफसन्निपातकृमिजा इत्यर्थः // 6 // गङ्गाधरः-चखारोऽक्षिरोगा इत्यादि। अपस्मारैर्व्याख्याता इति अक्षिरोगकर्णरोगप्रतिश्यायमुखरोगग्रहणीदोपमदमूर्छानां सप्तानां चतुश्चतुर्विधनमपस्मारवत् वातपित्तकफसन्निपातजखभेदादित्यर्थः // 78 // गङ्गाधरः-छो ज्वरावित्यादि। शीतसमुत्थ इत्यनेनैवोष्णाभिप्रायखस्य लाभेऽपि यत् पुनरुष्णाभिप्राय इत्युक्तं तन्निदानविपरीतज्वरितस्य भवतीति गृह्यन्ते ; तेन संग्रहे कारणाभिधानमन्याय्यमिति न भवति। पूर्दोद्देशमभिसमस्येति कियन्तःशिरसीये विस्तरोक्तान् संक्षिप्य, किंवा कियन्तःशिरसीय एव 'अविभेदको वा स्याद' इत्यादि उद्दिष्टानभिसमस्य परित्यज्य शिरस्येव हजारूपा ये पञ्चोच्यन्ते। साहसं सन्धारणं यो विषमाशनमिति पाठे कारणेन कार्यञ्च चतुर्विधः शोप उच्यते। द्वौ ज्वरावित्यादी शीतसमुत्थेनैव For Private and Personal Use Only