________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [भरोदरीया 754 चरक संहिता। सप्त कुष्ठानीति---कपालोडुम्बरमण्डलय॑जिह्वपुण्डरीकसिध्मकाकणानीति / / सप्त पिड़का इति-शराविका कच्छपिका जालिनी सर्षप्यलजी विनता विद्रधी चेति / / सप्त विसर्पा इति–वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः॥४॥ षड़तीसारा इति-वातपित्तकफसन्निपातभयशोकजाः / / षड्दावर्ता इति--वातमूत्रपुरीषशुक्रच्छदिक्षवथुजाः // // पञ्च गुल्मा इति-बातपित्तकफसन्निपातशोणितजाः। पञ्च प्नीहदोषा इति---गुल्मैाख्याता भवन्ति / / पञ्च कासा इति–वातपित्तकफक्षतक्षयजाः / पञ्च श्वासा इति---महोई. च्छिन्नतमकक्षुद्राः / / पञ्च हिका इति-महती गम्भीरा व्यपेता क्षुद्रा चान्नजा च। पञ्च तृष्णा इति-बातपित्तामक्षयोपसर्गात्मिकाः / / पञ्च छर्दय इति-द्विष्टान्नसंयोगवातपित्तकफसन्निपातीद्र कात्मिकाः / / पच भक्तस्यानशनस्थानानीति--- वातपित्तकफ पायासाः / / पच शिरोरोगा द्वन्द्वजवादिना उपदेशः। सान्निपातिकस्य विकृतिविपमारम्भाचिकित्सा विशेषोपदेशार्थ पृथमिशन मिति सर्वत्र वोव्यम्। उदगध्यायऽष्टोदराणां पृथक् लक्षणानि दयितव्यानि / / 3 / / गङ्गाधरः-सप्त कुष्ठानीतीत्यादि। सप्त कुष्ठानि लक्षणतो वक्ष्यते / सप्त पिड़काः कियन्तःशिरसीये दर्शिताः / पडदावा नवेगान्धारणीय दर्शितवेगधारणलक्षणोध्याः॥४॥५॥ __ गङ्गाधरः-पञ्च गुल्मा इत्यादि। पञ्च प्लीहदोपा इति गुल्मव्यास्याता इति-वातपित्तकफसन्निपातशोणितजा इति / बीहशब्देनात्रोपलक्षणात यकृदोषा अपि पश्च तथैव बोध्याः। कियन्तःशिरसीय शोफसामान्यादुक्तः प्लीहदोषोऽत्र सङ्ख्याया व्यवस्थाकरणार्थमुपविष्टः / पञ्च शिरोरोगा इत्यादि। स्थानमिव स्थानं कारणं, तेन अनशनस्थानान्यरोचकानीत्यनेन कारणेन कार्याण्यरोचकानि For Private and Personal Use Only