________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९श अध्यायः सूत्रस्थानम् / 753 कर्णरोगाः। चत्वारः प्रतिश्यायाः। चत्वारो मुखरोगाः। चत्वारो ग्रहणीदोषाः / चत्वारो मदाः। चत्वारो मूर्छायाः / चत्वारः शोषाः / चत्वारि क्लैव्यानि / / त्रयः शोथाः। त्रीणि किलासानि / त्रिविधं लोहितपित्तम्।। द्वौ वरौ। द्वौ व्रणौ / द्वावायामौ / व गृध्रस्यौ / द्व कामले। द्विविधमामम् / द्विधा वातशोणितम। द्विविधान्यशीसि / एक ऊरुस्तम्भः / एकः संन्यासः। एको महागदः / / विंशतिः क्रिमिजातयः / विशतिः प्रमेहाः / विंशतियोनिव्यापदः / / इत्यष्टचत्वारिंशद रोगाधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि / तानि यथोदेशमभिनिर्दिश्यन्ते // 2 // . अष्टावुदराणीति-वातपित्तकफसन्निपातनीहबद्धच्छिद्रोदकोदराणीति / / अष्टौ मूत्राघाता इति--वातपित्तकफसन्निपाताश्मरीशर्कराशुक्रशाणितनिमित्ता इति / / अष्टौ क्षीरदोषा इति-वैवर्य वैगन्ध्यं वरस्यं पैच्छिल्यं फेनेसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्चति / / अष्टौ रेतोदोषा इति--तनु शुष्क फेनिलमश्वेतं पत्यतिपिच्छिलमन्यधातूपहितमवसादि चेति // 3 // इत्यथः। कारणस्य काय्यरूपवेनाभिनिर्वृत्त्या पश्चारोचका इति लभ्यखान्न रोगाधिकरणे कारणवचने दोषः। इत्यष्टचत्वारिंशत् स्थूलरोगाधिकरणानि / क्षुद्ररोगाधिकरणान्यप्यनया दिशा उद्देष्टव्यानि बुद्धिमता भवन्ति // 2 / / गङ्गाधरः--यथोद्देशं रोगसङ्ख्या निद्दिशति-अष्टावुदराणीतीत्यादि / एषां याद्रूप्येण यया सङ्ख्यया उपदेशे चिकित्सायामुपयोगितास्ति ताद्रप्येण प्रभेदासहयोपदर्शनं वोध्यम् / तेन द्वन्द्वजादीनां चिकित्सामेलकेन प्रयोजनसिद्धेर्ने यथा गुल्मभेदस्तथापीह। पञ्च तृष्णेति संभोजनस्नेहादिनितानामपि वातादिजन्य एवावरोधात्, For Private and Personal Use Only