________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 अध्यायः ] सूत्रस्थानम्। वीतमोहरजोदोष-लोभमानमदस्पृहः / व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः // 47 // इत्यग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोशीयो नाम अष्टादशोऽध्यायः // 18 // वाते पित्ते इत्यादिना दोषाणां हानिद्धिषु लक्षणम्। एतत् सर्च व्याख्यातवानित्यस्य कर्मपदम् // 47 // अध्यायं समापयति-अग्नीत्यादि। पूर्ववद्याख्येयम् / इति त्रिशोथीयाध्यायः। इतिशब्दः समाप्तिवचनः। इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ सूत्रस्थानीयः अष्टादशाध्यायत्रिशोथीयजल्पाख्या ह्यष्टादश शाखा // 18 // जिटिका" इत्युक्तम्। बोध्यो बोद्ध न्यो विकारप्रकृत्यादिः, तस्य त्रिविधं संग्रहमिति, "तस्माद विकारप्रकुतीः" इत्यादरक्त त्रयम् // 47 // इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्बेददीपिकायां सूत्रस्थान व्याख्यायां त्रिशोथीयो नाम अधादशोऽध्यायः // 18 // For Private and Personal Use Only