________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ! त्रिशोथीयः 750 चरक-संहिता। विधिभेदं विकाराणां त्रिविधं बोध्यसंग्रहम् / प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु // शोथानां सङ्ख्या। छेदनेत्यादिना आगन्तुशोथानां निमित्तम्। ते पुनरित्यादिना च रूपं बहुवचनात् / वणवन्धेत्यादिना क्रियासूत्रश्च। निजा इत्यादिना दोषजशोथानां निमित्तं सामान्यत उक्तम् / अयन्वत्र विशेष इत्यादिना दोषविशेषवातशोथानां निमित्तं बहुवचनात् / (प्रदीप्तिस्त्वित्यादिना सम्माप्तिम् ) / स क्षिप्रोत्थानेत्यादिना रूपश्च / उष्णतीक्ष्णेत्यादिना पित्तशोथानां निमित्तम् / प्रकुपितमित्यादिना सम्पाप्तिम् / स क्षिप्रत्यादिना रूपश्च / गुरुमधुरेत्यादिना कफशोथानां निमित्तम्। प्रकुपित इत्यादिना सम्माप्तिम् / स कृच्छत्यादिना रूपञ्च। यथास्वेत्यादिना द्वन्द्वजशोथानां निमित्तं रूपश्च / पुनयथास्वेत्यादिना सान्निपातिकशोथानां निमित्तं रूपञ्चोक्तम् / प्रकृतिभिरित्यादिना पुनः सङ्ख्या / बहुवचनादुक्ता वोध्या बहुवचनाच्च। भवन्ति चात्रे. त्यादिना वातादिजानां शोथानां पुनरधिकरूपञ्चोक्तमिति वोध्यम् / स्नेहोष्णमनाभ्याञ्चेत्यादिकमपि हुअपशयं बहुवचनाद्विद्यात् / यस्तु पादाभिनिव्वत्त इत्यादिना तेषां तेषां विकाराणां वातादिजानां शोथानामसाध्यतावचनेन तदितरेषां साध्यता / तेषाश्च न च साध्यता उक्ता। एतेन यस्तु स्नेहोष्णमनाभ्यामित्याद्य पशयवचनं साध्यतापरतया व्याचष्टे तद् दृषितं भवति / छर्दिरित्यादिना तूपद्रवाश्च न साध्यतावचनेन बोध्याः। यस्येत्यादिना सम्पद्यते सुखीत्यन्तेन ऐकदेशिकांस्तांस्तान् पूर्वजान् माक्शोथरूपेण जातान् पश्चादुपजिहादित्रणादिरूपेण भाविनः शोधान निमित्तसम्प्राप्तिरूपसहिताश्चैकैकश्लोकेन त्रिभिस्तु रोहिणीरोगञ्चोक्तवान्। इति यथोक्तक्रमेण सङ्ख्यानिमित्तरूपाणि बोध्यानि न तु यथाक्रमेण। सन्ति चैवेत्यादिनाऽधिमांसभेदम् / विकारनामाकुशल इत्यादिना त्रिवियो बोध्यसंग्रहः / विकारविज्ञानार्थ बोध्यानां प्रकृत्यधिष्ठानान्तरसमुत्थान विशेषाणां संग्रहः / उत्साहेत्यादिना वातादीनां प्राकृतं कर्म / इत्युक्त ज्ञेयम् ; न चेति न च साध्यताम्, यथा--"यश्च पादाभिनिवृत्तः" इत्यादि। तेषामित्युपजिह्वादीनाम् / शोधान् पूर्वजानित्यभिदधानः, उपजिह्वादिषु पूर्व शोथो भवति, पश्चापजिहादिशेगर तिरिति दर्शयति, भत्त एव "भाशु सञ्जनयेत् शोथम्" इत्युका "जायतेऽरयोप For Private and Personal Use Only