________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 748 चरक-संहिता। त्रिशोथीयः दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम् / दोषाणां प्रकृतिहानिवृद्धिश्चैव परीक्ष्यते // 46 // सन्धीनामल्पबन्धनमबन्धो वा, देहमांसाद्यवयवस्याल्पशैथिल्यं शैथिल्यं वा, देहे ऽल्पगुरुत्वं लघुखं वा, स्त्रीसंसर्गशक्तिरल्पा न वा, अल्पवलमवलं वा, अल्पक्षमा अक्षमा वा, अल्पधृतिरधृतिर्वा, अल्पलोभोऽलोभो वा भवतीति / / 45 // गङ्गाधरः- वातादीनां प्राकृतकम्मेणां भावाभाववचनेन क्षयलक्षणमुक्तवा सृद्धि लक्षणमाह-दोषेत्यादि / दोषाणां वातपित्तकफानां प्रकृतिः स्वभावः रोक्षयादिकम् / तस्य वशेष्यमाधिक्यमेवात्र विवक्षितम्, न खल्पखाधिक्ये / पदार्थाख्यतत्रयुक्त्याऽल्पत्वस्य क्षयलक्षणत्वेनोक्तखात् तदितरवृद्धिलक्षणे वक्तव्ये तदितरस्याधिक्यमात्रस्यैव वैशेष्यपदेन लब्धत्वात् / तथा च वातस्य प्रकृतिस्थस्य रौक्ष्यशैत्यलाघवसौम्यचलखवैशबखरखानां प्रकृतीनामाधिक्य वातस्य वृद्धिलक्षणम्। तस्य रोक्ष्यशैत्याद्याधिक्यं न पित्तकफयो दिलक्षणम्, पित्ते कफे च तत्तद्धर्मस्यानियतखात्। सत्यपि हि पित्तस्य रोक्ष्य कफे च शैत्ये रौक्ष्यादिसहचरितसौक्ष्माशत्यादयश्च न पित्ते कफे चेति नियतखाभावः / नियतत्वं हि तद्वदन्यात्तिकत्वं याद्रूप्येण यस्य यत्तिकलं ताप्येण तदितरात्तिकसमिति रूपेण ग्राह्यम् / एवं पित्तस्य प्रकृतिस्थस्य सस्नेहोष्णवतीक्ष्ण्वद्रवखाम्लकटुवसरवानां प्रकृतीनां धर्माणां वैशेष्यमाधिक्यं पित्तस्य वृद्धिलक्षणम् / तथा श्लेष्मणश्च प्रकृतिस्थस्य गौरवशैत्यमृदुखस्निग्धखमाधुर्यस्थैय्येपैच्छिल्यानां प्रकृतीनां धर्माणां वैशेष्यमाधिक्यं श्लेष्मणो द्धिलक्षणमिति कश्चिद्याचष्टे / तन्न मनोरमम् / वातस्य रोक्ष्यशैत्यादीनां पित्तस्य सस्नेहोष्ण्या. दीनां कफस्य, गुरुखशैत्यादीनां विज्ञानार्थ लक्षणानां वक्तव्यखावश्यकखेन न्यनवदोषादिति / तस्मादत्र व्याख्यास्यामः / प्रकृतिः स्वमानस्थस्य रोक्ष्यादिगुणः प्राकृतं कर्म च प्रकृतिस्थवे हि वातादीनां रोक्षप्रादिधर्मजनितमपि कर्म विरोधिनामिति-विरोधिदोषाणाम्, यथा--पित्तवृद्धौ तु इलेष्मक्षयो जायते, इत्येवमादि ; तम्न, यतः अन्यदोषवृद्धावन्यस्यावश्यं न पायो भवात, तथाहि सति, पित्तवृद्धौ सत्यां सदा इलेष्मक्षयः स्यात्, न च दोषाः परस्परघातकाः इति प्रागेव प्रतिपादितम्, प्रदेशान्तरेऽपि दोषाणां स्वलक्षणहानिरेव परं क्षयलक्षणं "क्षीणा जहति लिङ्गं स्वम्" इत्यनेनोक्तम् // 42-45 // चक्रपाणिः-वृद्धिलक्षणमाह-दोषेत्यादि। प्रकृतिः स्वभावस्तस्य वैशेष्यमाधिक्यं, श्लेष्मण: स्नेहशैत्यमाधुर्यादिर्या प्रकृतिस्तस्या . स्नग्धातियातिमाधुरयांदि देशेप्यं वृद्धि रक्षणम् / For Private and Personal Use Only