________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16श अध्यायः सूत्रस्थानम् / 741 वातपित्तकफा यस्य युगपत् कुपितास्त्रयः / जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छिताः // जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः। तं शीघ्रकारिणं रोगं रोहिणीति विनिदिशेत // त्रिरात्र परमञ्चास्य जन्तोर्भवति जीवितम् / कुशलेन स्वनुक्रान्तः नि सम्पद्यते सुखी // 32 // गङ्गाधरः-प्राधान्यादाशुकारिताच गलगतरोहिणीमाह / अथास्य गलशोथविशेषमाह-चातेत्यादि। यस्य पृथग्वातपित्तकफाः युगपञ्च कुपितास्त्रयो वातपित्तककाः समुच्छिताः प्रद्धा जिवामूलेऽन्तर्विदहन्तोऽत्रतिष्ठन्ते, तत्र भृशं शोथश्च जनयन्ति। पृथग्विधाः प्रतिदोपजा वेदनाश्च जनयन्ति। त जिह्वामूले जातं शोथं शीघ्रकारिणं शीघ्रमारकं रोगं रोहिणीति नाम्नादिशेत् / वातपित्तकफा इति पृथक् पुनस्य इति वचनात् युगपत् कुपिताश्च य इति वातपित्तकफाः सन्निपतिना इत्यर्थः / शीघ्रकारित्ववचनात् रक्तमप्यत्र बोध्यम् / समुच्छिता इति अतिटद्धाः / भृशमतिदुःखदम्। शीघ्रकारिणं मोचनहननान्य. तरत् शीघ्र कत्तुं शीलं यस्य तं तथा। उक्त हि-“स शीघ्र शीघ्रकारितात् प्रशमं याति हन्ति वा" इति / शीघ्रमारकवं दशयनि-त्रिरात्रमित्यादि। परमं जीवितमित्यायुः परमायुरित्यर्थः / अस्य जन्तोत्रिरात्रं परमायुर्भवतीत्यर्थः / इति बकुशलभिषजोपक्रान्तखेऽनुपक्रान्तख च बोध्यम् / कुशलेन तु भिषजा क्षिप्रमनुक्रान्तश्चिकित्सितुमारब्धः रोहिणीमान् पुमान् क्षिप्रं सुखी आरोग्यवान् सम्पद्यते / इत्युभयत्रैव क्षिप्रशब्दान्वयः / एतेनाविरुद्धा सुश्रुतेनाप्युक्ता वातादिभेदैन रोहिणी। यथा--"गलेऽनिलः पित्तकफौ च मूच्छितो पृथक् समस्ताच तथैव शोणितम् / प्रदृप्य मांसं गलरोधिनोऽक रान सृजन्ति यान सासुहरा तु रोहिणी॥ जिहां समन्ताभृशवेदना ये मांसाङ्कराः कण्ठनिरोधिनः स्युः। तां रोहिणीं वातकृतां वदन्ति वातात्मकोपद्रवगादयुक्ताम् // क्षिमोद्मा क्षिप्रविदाहपाका तीबज्वरा पित्त निमित्ततः स्यात् / सोतोनिरोधिन्यपि मन्दपाका गुची स्थिरा सा कफसम्मता वै / / गम्भीरपाक्यप्रतिवायेवी चक्रपाणिः-समुच्छ्रिता अतिरिक्तप्रमाणाः, भृशमत्यर्थःखकारणम्। क्षिप्रमित्यनुपक्रान्त इत्यनेन संबध्यते, ऐन निघावं यस र.स्य क शीशम इति चाय नोत्तिष्टते, विचा, For Private and Personal Use Only