________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 740 चरक-संहिता। त्रिशोथीयः नोपपन्नः। चिराभिवृद्धिश्च कफप्रकोपाद्भिन्नः स्रवेद्रक्तघनश्च पूयम् // शरीरद्भिक्षयद्धिहानिः स्निग्यो महानल्परुजोऽतिकण्डुः / मेदःकृतो गच्छति चातिभिन्ने पिण्याकसर्पिःप्रतिमन्तु मेदः // व्यायामजातैरवलस्य तैस्तैराक्षिप्य वायुहि सिराप्रतानम्। सम्पीड्य सङ्कोच्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् / / ग्रन्थिः सिराजः स तु कृच्छ साध्यो भवेदयदि स्यात् सरुजश्चलश्च / अरुक् स एवाप्यचलो महांश्च मम्मोत्थितश्चापि विवज्जनीयः॥” इति / अपची चात्र द्रष्टच्या मुश्रुतोक्ता / तद्यथा-“हन्वस्थिकक्षाक्षकबाहुसन्धिमन्यागलेषूपचितन्तु मेदः। ग्रन्थिं स्थिरं वृत्तमथायतं वा स्निग्धं कफश्वाल्परुजं करोति / / तं ग्रन्थिभिश्चामलकास्थिमात्रैर्मत्स्याण्डजालपतिमैस्तथान्यः / अनन्यवर्णरुपचीयमानं चयापकर्षादपची वदन्ति // कण्डयुतास्तेऽल्परुजः प्रभिन्नाः सवन्ति नश्यन्ति भवन्ति चान्ये। मेदःकफाभ्यां खलु रोग एष सुदुस्तरो वर्षगणानु. वन्धि // " इनि। गण्डमालापची च नात्रोक्ता। “कर्कन्धुकोलामलकप्रमाणः कक्षांसमन्यागलबक्षणेषु। मेदकफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला वहुभिश्च गण्डैः // ते ग्रन्धयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये। कालानुवन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित् // " इति / पाकं प्राप्ता गण्डमालवापचीत्यर्थः। श्लीपदमुक्तं सुश्रुतेन यथा-“कुपितास्तु दोषा वातपित्तश्लेष्माणोऽधः प्रपन्ना वङ्क्षणोरुजानुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शोफ जनयन्ति / तत् श्लीपदमित्याचक्षते / तत् त्रिविधम् वातपित्तकफनिमित्तमिति। तत्र वातजं खरं कृष्णं परुष. मनिमित्तानिलरुज परिस्फुटति च बहुशः / पित्तजन्तु पीतावभासमीपन्मृदु ज्वरदाहप्रायञ्च / श्लेष्मजन्तु श्वेतं स्निग्धावभासं मन्दवेदनं भारिकमिति महाग्रन्थिकं कण्टकैरुपचितञ्च। तत्र संवत्सरातीतमतिमहवल्मीकजात प्रतमिति वज्जेनीयानि / भवन्ति चात्र-त्रीण्यप्येतानि जानीयात् श्लीपदानि कफोच्छयात् / गुरुत्वञ्च महत्त्वञ्च यस्मान्नास्ति विना कफात् / / पुराणोदकभूयिष्ठाः सर्वत्तषु च शीतलाः। ये देशास्तेषु मायन्ते श्लीपदानि विशेषतः॥ पादवद्धस्तयोश्चापि श्लीपदं जायते नृणाम् / कर्णाक्षिनासाशिश्ने च केचि. दिच्छन्ति तद्विदः॥” इति / ब्रनरोगश्चान्यत्र दृश्यते--.."अत्यभिष्यन्दि. गुमि-सेवनान्निचयं गतः। करोति ग्रन्थिवच्छोफं दोषो वङ्क्षणसन्धिषु / / ज्वरशूलाङ्गदाहाढ्यं तं ब्रन्नमिति निद्दिशेत् // " इति। एवं शिलायुभभृतिगलरोगादयः स्वाधिकारे वाच्याः // 31 // For Private and Personal Use Only