________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः सूत्रस्थानम् / 726 भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाऽहितपत्रलता-गुल्मसंस्पशनैर्वा स्वेदनपरिसर्पणावमूत्रणा विषिणां सविषाविषप्राणिदंष्ट्रादन्तविषाणनखनिपातन; सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते // 2 // ने पुनर्यथास्वं हेतुजैव्य॑ञ्जनैरादावुपलभ्यन्तै निजव्यञ्जनैकदेशविपरीतेः, व्रण-बन्ध-मन्त्रागद-प्रलेप-प्रतापनिर्वापणदिभिश्चोपक्रमरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते // 4 // उत्पेषणं शिलयेवोत्पेषणवत् / वेष्टनं सर्पादिवग्रन्थिबन्धनम् / व्यधनं विद्धवत् कण्टकादिना। प्रात्यगुप्तायाः शूकः / क्रिमीणां शूरुवतां शुकः क्रिमिशूकः / अहितपत्रादिः वृश्चिकाल्यादीनां पत्रादिः। स्वेदनेत्यादिना विपिणामित्यनेनान्वयः। ते पुनरिति च्छेदनायागन्तुजाः शोथा आदौ यथास्वं हेतुजैः खड़ गादिहेतुभवैव्यं जनलक्षगनिजव्यञ्जनकदेशविपरीनैः शारीरदोपजलक्षणेभ्यः। आगन्तूनामेकदेशेन ईपल्लक्षणेन निजो रोगः पूर्वमेव वातादिभिरन्वीयते / आगन्तुहि व्यथापूनों जायते, पश्चात् निजैोपैरनुवध्यते इति / किश्चिद्विपरीतैरादौ प्रथममुपलभ्यन्तेऽर्थात् उत्तरकालं वातादिभिरनुवध्यन्ते इत्यर्थः। उक्तं हि"आगन्तुरन्वेति निजं विकारं निजस्तथागन्तुमतिपटद्धः” इति / आगन्तुशोथस्य हेतुलक्षणे उक्त्वा क्रियोपक्रमसूत्रमाह-व्रणेत्यादि। व्रणे बन्धो व्रणबन्धः / बन्धमन्त्रादयो यथायोग्यं विधेयाः। आदिना शोधनरोपणादीनां ग्रहणम् / चकारस्तुकारार्थः न तु समुच्चये। पूर्वमुपक्रमाभावात् / / 2-4 // अस्यर्थपीदन, उत्पेषणं शिलोत्पेषणमिव, वेष्टनमग्रन्थिबन्धनं सादिभिः, शूकयतां क्रिमीणां शूकर शूकक्रिमिशूकः, स्वेदनादिभिर्विषिणामिति योज्यम् // 12 // सक्रपाणिः-आदावुपलभ्यन्त इति वचनादुत्तरकालमागन्तोरपि निजतुल्यतां भूते, यदुक्तम्'आगन्तुरन्वेति निजं विकारम् इति। निजन्यजनैकदेशविपरीतैरिति निजलक्षणेभ्य आगन्तूनामेरदेशो विपरीतो भवति, स च वातादिजन्यश्याववर्णधिकारत्वाज् ज्ञेयः ; किंवा, आगन्तुयथापूर्वा भवति पश्चात् वातादिभिरनुबध्यते,निजस्तु पूर्व वातादिलक्षणैयुज्यते,पश्चाद् वेदनावान् स्यादित्येक देशविपरीतम्। व्रणेऽरिष्टअन्धो पन्धः, बन्धादयश्च यथायोग्यतया योदव्याः // 34 // For Private and Personal Use Only