________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२ अध्यायः
सूत्रस्थानम् ।
७२७ कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना । ज्ञानार्थ भिषजाञ्चैव प्रजानाञ्च हितैषिणा ॥६६॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः ॥ १७ ॥
अध्यायं समापयति-अग्नीत्यादि। पूव्ववद् व्याख्यातव्यम् । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ सूत्रस्थाने,कियन्तःशिरसीयसप्तदशाध्यायजल्पाख्या
सप्तदशी शाखा ॥१७॥
चक्रपाणिः-आत्मवानिति प्रशंसायां मतुपप्रत्ययः; युक्त इत्युद्य क्तः, अनित्वरम्
अगत्वरम् ॥ ६५/६६ ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान
व्याख्यायां कियन्ताशिरसीयो नाम सप्तदशोऽध्यायः ॥ १७ ॥
For Private and Personal Use Only