________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६८
चरक-संहिता। कियन्तःशिरसीयः प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये। स्थानादादाय गात्रं षु यत्र यत्र विसर्पति ॥ तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः ।
गात्रदेशे भवेत तस्य श्रमा दौर्बल्यमेव च ॥ २०॥ भवतीति (६२ )। नन्वेवम्भूता द्विषष्टिर्भवतु । सम्भवन्ति चैभ्योऽधिका विकल्पाः । तद यथा-एकस्य वृद्धिः समता द्वयोश्चेति त्रयस्तथा । द्वयोट द्धिश्च समता चैकस्येति त्रय इति ॥ तथा पड़िया कल्पना वृद्धावस्थायां पृथगजेषु द्वन्द्वजेवृक्ता। तथा, क्षयश्चकस्य समता द्वयोश्चेति त्रयस्तथा । द्वयोः क्षयश्च समता चैकस्येति त्रय इति पड़ विधा कल्पना क्षयावस्थायां पृथगजेषु द्वन्द्वजेषु चोक्तवाविकृतवादिति चेत् ? तदा वृद्धिरेकस्य, समता चैकस्य, एकस्य संक्षयः----इति षण्णामपि चानुपपत्तिः। दृद्धिक्षयव्यतिरिक्तस्य समस्याविकृतखादेकद्धिः क्षयश्चैकस्येत्येवमेव पड़, भवन्तु इति चेत् ? प्रकृतिस्थं यदा पित्तमित्यादिनासमस्यापि दाहादिकार्यवचनात् वृद्धक्षीणदोषाकण्णाद् दुष्टिवचनात् । नैवम् । यत एकस्य वृद्धिः समता द्वयोश्चेत्यादिषु च समावस्थस्याकर्षणादिदुष्टिसम्भवात्। अत्रोच्यते-समदोषस्य दुष्टदोषसंसगाभावे पृथगजद्वन्द्वजानामभिधानं टैकदोपजे समयोः शेषयोर्न हि तत्संसर्गजा दुष्टिर्भवति, न वा वृद्धदोपयजे समस्य शेषस्य दुष्टिर्भवतीति ख्यापनाथ वृद्धिक्षयकृतव्याधिषु यस्यैकस्य द्धिरपरस्यैकस्य क्षयस्तदेव समस्याकपण दुष्टिर्भवति नियमेन, तत्स्वभावादिति च ख्यापनार्थमिहोक्तम्-"पृद्धिरेकस्य समता चैकस्यैकस्य संक्षयः” इति। ननु तहि कथमुक्तम् ---"एकः प्रकुपितो दोषः सनिव प्रकोपयेत्” इति ? उच्यते सनिय यत् प्रकोषयेदित्युक्तं, तदेवं नियमेन प्रकोपयेत् न तु सव्वत्रैव प्रकोपयेदित्यभिप्रायेणोक्तमिति । अथ “पृद्धिरेकस्य समता चैकस्यैकस्य संक्षयः” इति त्रीनुदाहरति-प्रकृतिस्थमित्यादि। प्रकृतिस्थं स्वमानस्थं पित्तं श्लेष्मणः क्षये पारिशेप्याद वृद्धो वायुः स्थानात् पित्तं स्वस्थानादादाय गात्रेषु यत्र यत्र विसर्पति तदा तत्र तत्रानवएव परमुदाहरणं दृष्टान्तार्थ पठन्ति, शेषोदाहरणन्तु कृत्स्ने तन्त्रे बोद्धव्यम्। केचित् तु ... —वृद्धिक्षय-विकल्पस्य दुर्बोधन्वेन सर्वेषामेव द्वादशानामपि विकल्पानामाचार्येण लक्षणं कृतमिति कृत्वा सर्वमेव पठन्ति। ननु प्रकृतिस्थे पित्ते कथं तदा दाहश्चेति सङ्गतं भवतु, न हि
For Private and Personal Use Only