________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७श अध्यायः सूत्रस्थानम्।
६६७ वृद्धिोकस्य समता चकस्यैकस्य संक्षयः।
द्वन्द्ववृद्धिः क्षयाचकस्येकवृद्धि योः क्षयः ॥ १६ ॥ दोषैर्यथा पञ्चविंशतिया॑थयो भवन्ति तथा क्षीणोपैः स्वमानतः क्षयावस्थैः दोर्जाताः व्याधयः पञ्चविंशतिः स्युः क्षीण प्रवणस्त्रिभिदौरेस्त्रयः सन्तिपाता रोगाः । क्षीणरेकोल्वणस्त्रिभिोपातास्त्रयः सन्निपाता रोगाः। इति पट् स्युः। एवं क्षीणहीनमध्याधिकदोपजाताः षट् सन्निपाता रोगाः । इति क्षीणदोपजा द्वादश सन्निपाताः स्युः। एवं क्षीणदोषैः समैजर्जात एकः सन्निपात इति त्रयोदश क्षीणदोपजाः सन्निपाताः। क्षीणदोपजाश्च नव द्वन्द्वजाः। एककक्षीणदोपद्धता षट् । सभैः क्षीणदोषैस्त्रयः इति नव । एवं क्षीणदोपः पृथगजातास्त्रयो रोगा इति क्षीणदोषर्जाताः पञ्चविंशतिः भवन्ति। एवं क्षीणदोपजा न ज्वरादयो व्याधयो यावन्तो वक्ष्यन्त वृद्धोपैर्हि ज्वरादयो भवन्तीति । यथास्वाधिकार सम्प्राप्तो वक्ष्यन्ते ॥१८ ।।
गङ्गावरः-छोपान दोपभेदानाह---द्धिक्षयकृतश्चेत्यादि । दोषाणां वृद्धिक्षयोभयकृतोऽन्यो निरुक्तपश्चाशतोऽन्यः। तदयथा--द्धिरित्यादि । वातादीनां त्रयाणामेकस्य वृद्धिः। एकस्य समता। अपरस्य क्षयः । इत्येवं वृद्धसमक्षीणदोर्जात एकवियो रोगः पड़ विधो भवति। तद्यथा-वृद्धवातसमपित्तक्षीणकफज एकः । (१) वृद्धवातसमकक्षीणपित्तजो द्वितीयः (२) ! दृद्धपित्तसमवातक्षीणक कजस्तृतीयः (३)। द्धपित्तसमकक्षीणवातज. चतुर्थः (४)। युद्धक समवातक्षीणपित्तजः पञ्चमः ( ५ )। वृद्धकफसमपित्तक्षीणवातजः पाठः । ६ ।। इति पट्। द्वन्द्वद्धिः क्षयश्चैकस्येति त्रिभ्य एकस्त्रिविधः। तद्यथा-वृद्धवातपित्तक्षीणवातज एकः (१)। हद्धवातकफक्षीणपित्तजा द्वितीयः (२)। दृद्धवातपित्तक्षीणकफजस्तृतीयः (३)। इति त्रयः। इति नव । (९) एकद्धियोः क्षय इत्येवं त्रयः। तद्यथावृद्धकफक्षीणवातपित्तज एकः (१)। पित्तक्षीणवातकफजो द्वितीयः (२)। वृद्धवायुक्षीणपित्तक कजस्तृतीयः (३) । इति त्रयः। इत्येवं द्वादश भेदा इति । पूर्वः पञ्चाशता सह हाधिका पष्टियाधीनां दोषमानविकल्पजा इत्युक्तम् । वृद्धिरेकस्य समता चेकस्य संक्षय इत्यनेन पड् विकाराः ; द्वन्द्ववृद्धिः क्षयश्चैकस्य इत्यनेन त्रयः ; एकवृद्धिद्धयोः क्षयस्तेन त्रयः ; एवं द्विषष्टिप्रकारा भवन्ति ॥ १७॥१८॥
चक्रपाणिः -- वृद्धिरेकस्येत्यादेख्दाहरणं - "प्रकृतिस्थं यदा पित्तम्" इत्यादि। अन्न केचिदेतत्
For Private and Personal Use Only