________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६६
चरक-संहिता। कियन्तःशिरसीः: संसर्गेण नवैते षड़ेकवृद्धया समस्त्रयः । * पृथक् त्रयश्च तैवृद्धैयाधयः पञ्चविंशतिः । यथा वृद्धैस्तथा क्षीणदोषैः स्युः पञ्चविंशतिः ॥ १८॥
वृद्धिक्षयकृतश्चान्यो विकल्प उपदिश्यते । एकः सन्निपातः। वृद्धवातद्धतरकफद्धतमपित्तन इत्येवं द्वितीयः। वृद्धपित्तद्धतरकफद्धतमवातज इत्येवं तृतीयः। वृद्धपित्तद्धतरवातद्धतमकफज इत्येवं चतुर्थः। दृद्धकफद्धतरपित्तद्धतमवातज इत्येवं पञ्चमः । वृद्धकफद्धतरवातद्धतमपित्तज इत्येवं षष्ठः । इति षट् सन्निपाताः स्युः । (६) इति द्वादश सन्निपाताः (१२)। वृद्धः समै स्त्रिभिदोषैश्च सन्निपात एक इति त्रयोदश ते सन्निपाताः स्युरिति । (१३ ) ॥१७॥ ___ गङ्गाधरः-अथ द्विदोषभेदानाह-संसर्गेण नवते पड़ेकद्धया समस्त्रय इति । वृद्धानां वातपित्तकफानामन्यतमाभ्यां द्वाभ्यां संसर्गेण जाता विकारा नव भवन्ति । एते द्वन्द्वा एकैकदोषद्धया पट् । समैट बैद्वन्द्व स्त्रयः। इति नवधा। वृद्धवाताधिकटद्धपित्तज इत्येवं वातपित्तज एकः (१)। वृद्धपित्ताधिकटद्धवातज इति द्वितीयो वातपित्तजः ( २ )। वृद्धवाताधिकवृद्धकफज इत्येवं वातकफज एकः। युद्धक फाधिकटद्धवातज इत्येवं द्वितीयो वातकफजः (२)। वृद्धपित्ताधिकटद्धकफज इत्येवं पित्तकफज एकः। वृद्धकफाधिकटद्धपित्तज इत्येवं द्वितीयः पित्तकफजः ( २ )। इत्येवमेकैकटद्धमा षड़ द्वन्द्वजाः (६)। समैद्धवन्द्व दोषैस्त्रयः। यथा-वृद्धसमवातपित्तजः। वृद्धसमवातकफजः। दृद्धसमपित्तकफजः । इति त्रयः। इत्येवं नव संसर्गजा विकाराः ( ९)। पृथक् त्रयश्च ते द्वैाधयः पञ्चविंशतिरिति। टैस्तै. तिपित्तकफैदोषः पृथक् जाता रोगास्त्रयः । वृद्धवातजो वृद्धपित्तजो वृद्धकफज इति त्रयः। इत्येवं वृद्धदोषैर्जाता व्याधयः पञ्चविंशतिचरादयो भवन्ति । स्वस्वाधिकार सङ्ख्यया भेदाः कल्पनीया एव । न तु ततोऽधिकप्रकृतिसमवेतदोपजाः इति ( २५ ) । इति वृद्धावस्थायां दोषाणां पञ्चविंशतिभेदवद्धीनावस्थायाश्च पञ्चविंशतिभेदानाह-यथा डैरित्यादि। वृद्धः समैस्त्रय इति वृद्धः समैः। वृद्धिक्षयकृत इत्यस्य विवरणं वृद्धिरेकस्येत्यादि ; अत्र च यद्यपि समतापि वृद्धिक्षयविकल्पे पठ्यते, तथापि समतायां स्वातन्त्रेपण विकाराकर्तृत्वात् वृद्धिक्षयकृत
* “संसर्गे नव पट तेभ्यश्चैकवृद्ध्या सभैस्त्रयः” इति चक्रभृतपाठः ।
For Private and Personal Use Only