________________
Shri Mahavir Jain Aradhana Kendra
१७३श अध्याय.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
प्रकृतिस्थं कफं वायुः चीणे पित्ते यदा बली । कर्षेत् कुर्य्यात् तदा शूलं यस्तम्भनगौरवम् ॥ २१ ॥
६६६
;
5
स्थितो भेद इव पीड़ा वातेन कदाचित् कदाचित् पित्तेन दाहः । तथा गादेशे श्रमोऽनायासेन वातात्, वैवर्ण्यञ्च तस्य भवतीति । अत्र जिज्ञास्यम् - दुष्टिस्तु खलु दोषाणां किं विकृतिः, किं प्रकृतिसहिता विकृतिः ? यदि विकृतिरेव दुष्टिः, तदा स्वप्रमाणाद्बुद्धिहनिश्वावस्था दुष्टिर्भवति ततः स्वप्रमाणस्थं पित्तं इलेष्मणः क्षये वृद्धवायुना नीतं यत्र तत्र यद्दाहं करोति तत् किं स्वमानस्थमदुष्टं पित्तं करोति ? न ह्यदुष्टस्य पित्तस्य काय्र्यो दाहः । अथ तर्हि प्रकृतिसहिता विकृतिः सा च प्रकृतिः समानावस्था । तस्यां विकृति द्धिर्वा हानिव । तत्रेयं वृद्धिलक्षणा दुष्टिर्दाहात् कार्य्यादनुमेया । वातेन रञ्जकस्योदरस्थस्य पित्तस्यैकदेशाकर्षणात् कथं दृद्धिस्तक्येते, हानिरेव हि तर्क्या स्यात् । तत्राहुरेके - गात्रेषु यत्र यत्र पित्तं वानाकृष्यते तत्र तत्र स्थितं भ्राजकं पित्तं सर्व्वशरीरगं यत् तत्तेन सह संयुक्तं वृद्धं भवति । तदेव दाहं करोतीति । तत्रान्ये ब्रुवते -- यतः स्थानस्थात् पित्तादाकृष्यते तत् पित्तं तहि हसति । तत् पित्तहासकृतं कर्म च तदा भवतु भवत्येव तत् । दहाकृष्टपित्त कार्यप्रकरणे भगवता नोक्तम् । तस्मात् तस्य पित्तस्य क्षीणत्वात् पित्तस्य वृद्धस्य भ्राजकस्य द्वासकरणार्थं न विरेचनं विहितम् । विरेचनेन हि कोष्ठस्थरञ्जकपित्तस्य निर्हरणं स्यात् । इह च तत् पित्तं तस्मादाकृष्टपित्तस्य स्वस्थाननयनं विहितम् । वृद्धभ्राजकहासार्थमभ्यङ्गावगाहनादिकं वा प्रयोक्तव्यमिति । स्थानाकृष्टिरपि वृद्धि: क्षयविशेषरूपा दृष्टिः । न वृद्धिक्षयव्यतिरिक्तेति । एवमन्यदुदाहाय्र्यमित्येके ब्रुवते न चात्र पठन्ति ।। १९।२० ॥
1
क्षीणमिति ।
-
गङ्गाधरः अन्ये तु तान्यप्युदाहरणानि पठन्ति तद्यथा प्रकृतिस्थं कफमित्यादि । वली वृद्धो वायुः प्रकृतिस्थं कफं क्षीणे पित्ते सति यदाकर्षत् तदा शूलं वायुः कुर्य्याति शैत्यस्तम्भनगौरवं कफः कुर्य्यादित्याकृष्टकफकाय्य शैत्यादिकमिति । व्याध्यारम्भात् पूव्यं कफः प्रकृतिस्थ एव । व्याध्यारम्भे तु
For Private and Personal Use Only
प्रकृतिस्थो दोषो विकारकारी, न च वायोदहः सम्भवति ; उच्यते-यत्र यत्रेति वचनात् यत्र कुपितेन वायुना पित्तं नीतं, नत्र शरीरावयवे प्रकृतिमानास्थतमपि पित्तं वृद्धमेव । यतस्तस्मिन्