________________
Shri Mahavir Jain Aradhana Kendra
६६४
www.kobatirth.org
चरक संहिता |
हेतुलचणसंसर्गादुच्यते सान्निपातिकः । हृद्रोगः कष्टदः कष्ट साध्य उक्तो महर्षिभिः ॥ त्रिदोषजे त हृद्रोगे यो तु दुरात्मा निषेवते I तिलक्षीरगुड़ादीनि ग्रन्थिस्तस्योपजायते ॥ मम्मैकदेशे संकटं रसश्वास्योपगच्छति । संत दात क्रिमयश्चास्य भवन्त्युपहतात्मनः ।
मैकदेशे ते जाता सर्पन्तो भक्षयन्ति च ॥ तुद्यमानं स हृदयं सूचीभिरिव मन्यते । विद्यमानं यथा शस्त्र जतकराडूं महारुजम् । हृद्रोगं क्रिमिजं विद्यादेनं वैद्यः सुदारुणम् ॥ ॐ
Acharya Shri Kailassagarsuri Gyanmandir
;
प्रस्तरशिलाक्रान्त
आर्द्रवसनावगुण्ठनवद्भारेणाक्रान्तम् । अश्मावृतं मिव । ( ३ ) ॥ १५ ॥
गङ्गाधरः- हेतुलक्षणेत्यादि । हेतुलक्षणेत्यादिना सान्निपातिकद्रोगस्य निदानादीनि अतिदिष्टानि ( ४ ) | क्रिमिहृद्रोगं वक्तुं तन्निदानमाह - त्रिदोषेत्यादि । आदिशब्देनाजीर्णपूतिसंयोगविरुद्ध भोजनादीनां ग्रहणम् । ग्रन्थिरित्यादिना क्रिमिहद्रोगस्य सम्प्राप्तिः । मम्मकदेशे हृदयेकदेशे । ग्रन्थिः ग्रन्थिवदपक्करसकृत उपजायते । रसश्च रसमयश्च रसग्रन्थिरस्य पुंसः संक्लेदमुपगच्छति । अस्योपहतात्मनः । दुष्टस्वभावेनाप्रतिकत्तु मनसोऽस्य नष्टस्वभावस्य रसमयग्रन्थेः संक्लेदात् ककस्थाने सम्मकदेशे हृदयैकदेशे क्रिमयो भवन्ति । मम्मैकदेशे जातास्तु ते क्रिमयो हृदयं सर्पन्तो भक्षयन्ति च । तत्क्रिमिहद्रोगलक्षणमाह- तुद्यमानमित्यादि । स इति उक्तरूपेण हृदयैकदेशजस पेत् क्रिमिभक्षितहृदयः पुसान सूचीभिरिव तुद्यमानं हृदयं मन्यते । शस्त्रैश्च च्छिद्यमानं यथा तथा हृदयं मन्यते । विद्वानात्मवानातुरः प्राज्ञः ।
[ कियन्तः शिरसीयः
स्वल्पचिन्तनम् अश्मावृतमश्माक्रान्तं ग्रन्थिरिव ग्रन्थिः, स च रसदोपकृतः ममैकदेशे हृदयैकदेशे द्वितीयं मर्मेतिपदं कर्म्मतापन्नम् ॥ १३ – १६ ॥
* नायं पाठश्चक्रपाणिसम्मतः ।
For Private and Personal Use Only
Fi