________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
६६१
सूत्रस्थानम् । दिनक्षये। अस्तं गते प्रभाहीने मूर्ये वायुनिवर्तते ॥ पित्तं शान्तिमवानोति ततः शाम्यति वेदना। एवं पित्तानिलकृतः मूर्यावर्तविपर्यायः ॥” इति । मूर्यावर्त्ततद्विपश्येययोस्तुल्यचिकित्साभिधानात् पित्तोत्कटमध्यवायुस्वल्पकफरूपसन्निपाततः मूर्ध्यावत्तविपर्यय इति व्याख्यातम् । सन्निपातहरखेन तुल्यचिकित्सा तु दोपवलावल दृष्ट्व कार्येति। अनन्तवातश्च सवरेव महषिभिस्त्रिदोषजः पठित । अद्धभेदस्तु विदेहेन पठितः--"शिरसोऽन्यतरे पाश्र्वे कुपितो मारुतो यदा। इलेष्मणा रुध्यते जन्तोस्तोदस्फुटनदालनैः ।। शुलावदारणैर्गाढमद्ध तदवरुध्यते। नयनञ्चावदीय्येत सोऽद्धभेदः कफानिलात् ॥ ग्रहात् त्राहात सपश्चाहात् पक्षान्मासाच्च देहिनाम् ॥” इति यत् कफानिलजः पठ्यते तदपि मध्यकफवातप्राधान्ये पित्ताल्पतया सान्निपातिकखेनैवाभिमतम् । यचाप्यन्यत्र पठितम्-रुक्षाशनात्यध्यशन प्रागवातावश्यमथनः। वेगसन्धारणायास-व्यायामः कुपितोऽनिलः ॥ केवलः सकको वापि गृहीखा शिरसो वली। मन्याभ्र शङ्खकर्णाक्षि-ललाटाद्धेऽतिवेदनाम् ॥ शस्त्रारणिनिभां कुर्यात् तीत्रां सोऽर्द्रावभेदकः। नयनं वाथवा श्रोत्रमतिद्धो विनाशयेत् ॥” इति यद्वातकफजखनोक्तं तदपि वातोत्कटमध्यकफाल्पपित्तजवेन सान्निपातिकवख्यापकमिति। शकस्तु विदेहेन पठितः“चीयते तु यदा पित्तं शवयोरनिलेरितम् । निरुणद्धि ततो मम्मे परिशोपितमप्मणा॥ ततः शङ्को विभज्येते दहाते इव वह्निना। सूचीभिरिव तुदेवते निकृत्येते इवारया ॥ शङ्खको नाम शिरसि व्याधिरेष सुदारुणः। तृष्णामूर्छावरकरस्त्रिरात्रात् परमन्तकृत् ॥ कुशलेन हुरपक्रान्तस्त्रिरात्रादेव जीवति ॥” इति वातपित्तजखेन यत् पठितं तदपि पित्तप्रधानमध्यवायुस्वल्पकफजखेन सान्निपातिकवख्यापनार्थम् । यतोऽभिहितम् “योऽधिकस्तेन निर्देशः क्रियते रसदोषयोः” इति। अन्यत्राप्युक्तम्-"पित्तरक्तानिला दुष्टाः शङ्कदेशे विमच्छिताः। तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् ॥ स शिरो विपवढे गी निरुध्याशु गलं तथा। त्रिरात्राजीवितं हन्ति शङ्खको नाम नामतः॥ हाज्जीवति भैपज्यं प्रत्याख्याय समाचरेत् ॥” इति च यदुक्तं तदपि शोथादिलिङ्गेन कफानुबन्धः सूचितः। सव्वत्रैव यद्रक्तसम्बन्धो विदेहादिभिरुक्तः स चरकवचनात् तत्रापि व्याख्येय इति सर्वतत्राविरोधः । मुश्रुतेन रक्तन-क्षयजौ यो शिरोरोगायुक्तौ तौ पुनश्चरकेण सर्वत्र शिरोरोगे रक्तदुष्ट्याः सद्भावात् प्रबलरक्तजस्यापि पित्तलिङ्गक्रियाभ्यां तुल्यखात् पैत्तिक
For Private and Personal Use Only