________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
५४
चरक संहिता |
[ दीर्घञ्जीवितीयः
प्राची । तथा दक्षिणा प्रतीच्युदीची च । एतेन दिगन्तरालानि व्याख्यातानीति । दिशश्चेति चकारः खाद्यपेक्षया समुच्चये एष इत्यर्थे वा तेन एष द्रव्यसंग्रहः । द्रव्यन्तु स्वयमत ऊद्ध वक्ष्यते यत्राश्रिता इत्यादिना । तेन एष लोकस्थानां कार्य्यभूतानां द्रव्याणामपरिसङ्ख्येयानां कर्म्मगुणाश्रयसमवायिकारणसक्षपः ।
ननु नवकोऽयं द्रव्यसङ्ग्रहो न भवति श्रोत्रादीनां दशेन्द्रियाणामतिरिक्तखादिति चेन्न, पञ्चबुद्धीन्द्रियाणां श्रोत्रादीनामात्मकृतान्तरीक्षादि पञ्चभूतात्मकत्वेनाकाशाद्यनतिरिक्तखाद्धटादीनामिव। अहङ्कारिकाणां दशानामिन्द्रियाणामिन्द्रियं क्रियागुणव्यपदेशाभावात् प्राक्स्थूलशरीरेन्द्रियोत्पत्तेरसद्भाव इष्यते सन्त्यपि तान्यसन्तीति न द्रव्यमध्ये पठितानि । माक् सर्गाद् ब्रह्म यथा ह्यसदुच्यते-असद्वा इदमग्र आसीदिति । न च मनस्तद्वदनतिरिक्त भूतेभ्यः । प्रकाशलक्षणसत्त्वगुणबहुलरागात्मकरजोमोहात्मकतमोगुणमयत्वात् पृथङ्मन उपादत्तम् । शरीरारम्भे गर्भाशयगतं शुक्रशोणितमनुप्रविश्यात्मा यथा पञ्चमहाभूतानि सृजति तथा त्रीनपि गुणान् सच्चादीन् सृजति, तैर्मोहात्मकतमोगुणापकर्षत्रिगुणैः समवायेन मिलितैर्विशिष्टापूर्व्ववाह्य न्द्रिय चेष्टा हेतु भूत-स्वार्थात्मसम्पदायत्तचेष्टस्वरूपत्वेन खाद्यष्टाभ्यो ह्यतिरिक्तं जातम् । तथा च सत्त्वप्राधान्यात् सच्चसंज्ञा च तस्येति । कश्चित् तु मनोऽपि पाञ्चभौतिकं परन्तु श्रोत्रादीना - माकाशादिप्राधान्यादाकाशीयत्वादिव्यपदेशवन्न व्यपदेष्टु माकाशीयत्वादिकं शक्यते मनसः समपञ्चमहाभूतारब्धत्वादिति सर्वेन्द्रियव्यापकस्पर्शनेन्द्रिय समवायात सर्वेन्द्रियव्यापकत्वस्वभावेन सम्वन्द्रियाणां स्वस्त्रकर्म्मणि चष्टाहेतुभूतत्व न च वाह्य न्द्रियाणामुपघाते स्वयं मनस्तत्कर्मकरं भवत्या - भ्यन्तरत्वात् न हि हस्तमन्तरेण दात्रमात्रेण छेदनं सम्पद्यते प्रतिनियतशक्तिकत्वाद्भावानामिति वदति तन्नानुभवसिद्ध स्पर्शादिभौतिकगुणयोगापत्तेः । मनो ह्यशब्दमस्पर्शम्रूपमरसमगन्धमगुरु बुद्धयात्मवत् परमसूक्ष्मं भौतिकपरमाणुभ्य इति । न च विशिष्टापरापूर्व्वमूर्त्तिमत् शब्दादिगुणवदप्यतीन्द्रियं यथा श्रोत्रादिकमिन्द्रियं खादिगुणशब्दादियोगादपि सूक्ष्मत्वादतीन्द्रियं खादिभ्यो नातिरिक्तश्च ।
Acharya Shri Kailassagarsuri Gyanmandir
शरीरस्येह व्याध्यारोग्याधिकरणतया प्रधानत्वात् तदारम्भकादीनि खादीन्येवोच्यन्ते, नात्मा, तस्य निविकारत्वा वचनं हि " निर्विकारः परस्त्वात्मा" इत्यादि ; खादीनि च "महाभूतानि खं वायुरग्निरापः क्षितिस्तथा" इत्यनेन क्रमेणोक्तानि भूतानि अनागतवेक्षणेनैवोच्यन्ते ।
<
For Private and Personal Use Only