________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः ]
सूत्रस्थानम्
विभोः क्रिया ।। " इति वचनमनुसृत्यैव । इत्थन्तु लोकोपदेशः सत्त्वशरीरयोधातुसाम्यासाम्यमुखदुःखलक्षणारोम्यानारोग्याश्रयखादात्मनो रोगारोग्यानाश्रयत्वाच्च । न च वाह्येन्द्रियादिपञ्चमहाभूतादिविकारसमुदायः शरीरमिव वाह्याभ्यन्तरेन्द्रियादि पञ्चभूतविकारसंमुदायः शरीरं वाच्यमिति शरीरात्मेति द्वयं संयोगाल्लोक इत्येवमुपदेश्यमिति वाच्यं रजस्तमोदोषजव्याध्याश्रयो हि सचं वातादिदोषजव्याध्याश्रयः शरीरं तयोश्च विभिन्न चिकित्सित वक्ष्यते इति सरवशरीरयोः पृथगुक्तिप्रयोजनमेकं द्वितीयन्तु सत्वादित्रयस्य संयोगेन परस्परमाश्रयाश्रितभावो न त्वेकाश्रयावपरावरद्वयाश्रयो वकः कर्म्मसामर्थ्य त्रयाणामेव परस्परापेक्षत्वादित्यतस्त्रयाणां प्राधान्यज्ञापनम् । जात्याकृत्यादिभावानां हि सस्वादिसमुदायान्यतमाश्रितत्वेनाप्राधान्यान्न तैरुपदिष्टो लोकः सयुतसत्त्वादिसमुदायत्वेनोपदिष्टलोकस्यैकत्वानेकत्वपरिग्रहार्थं पूब्दमेव सामान्य विशेषावुपदिष्टो, तौ हि भावानामेकत्वपृथक्त्वपरिग्रहे हेतू । तस्मात्
सत्त्वादिसमुदायवलक्षणसामान्येन परिगृहीतानां सुरासुरनरवानरगजगोऽजसरभोरभ्रखराश्वाश्वतर-तरक्षु-शशर्क्ष-मृग-मृगेन्द्रशाद लादीनां सरासुरत्वादिविशेषेण परिग्रहः काय्र्य इत्यतः सामान्यविशेषौ न पुरुषघटकत्वेनोपदिष्टाविति ।
Acharya Shri Kailassagarsuri Gyanmandir
い
For Private and Personal Use Only
५१
-
तदथ हीत्यादि । तस्य चेतनस्य पुरुषस्यार्थ, हि यस्मादयं हिताहितसुखदुःख: रूपायुषो हिताहितमारोग्यानारोग्यादिक क्षणमुहूर्त्तादिप्रमाणाप्रमाणं स्वलक्षणञ्च यथोक्त तादृशोऽयमायुर्वेद: प्रकाशितो ब्रह्मणेति शेषः, तस्मात् तदेवाधिकरण रोगारोग्यं हि सत्वशरीराश्रितं, तस्मात् सत्त्वशरीराभ्यां पुरुषोपदेशः कृतः, आत्मा च नाधिकरण तस्मादात्मवान् लोक इत्युपदेशो न कृतः । शरीरेन्द्रियसच्चात्मसंयोगश्चायुस्तच्चास्मिन्नेव चेतन पुरुषे तत्प्रमाणाप्रमाणञ्चात्र व तस्य हिताहितञ्च सच्चादिसमुदायस्यैवोपसेव्यमित्येवमुन्नयम् । अत्रात्मनः प्राधान्येऽपि सच्वात्मोपादान यनुपूर्व्वं कृत तेनात्मनः शरीरपरिग्रहे सतक्रियाया हेतुत्व ख्यापितं सत्वात्मनोः संयोगेनात्मनः क्रियावच्वेन देहित्वात् ।। १९ ।।
इति न पुनरुक्तम् । अव चात्मग्रहणेनेह बुद्ध यहङ्कारादीनां ग्रहणम्, शरीरग्रहणेनेन्द्रियाणामर्थानाञ्च शरीरसम्बन्धानां ग्रहणं व्याख्येयम् ॥ १९ ॥