________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः ] सूत्रस्थानम्।
६१५ तन्द्रीरुत्क्लेश आनाहो ज्वरः स्तम्भो विसंज्ञता। कुष्टानि कण्डूः पाण्डुत्वं शोथाशांस्यरुचिस्तृषा ॥ जठरं ग्रहणीदोषः स्तमित्यं वाक्यनिग्रहः । शूलमामप्रदोषश्च जायते स्नेहवित्रमात् ॥ तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम् । प्रति प्रतिव्याधिबलं बुद्धा स्रसनमेव च ॥
न सपिरित्यादि। तस्मात् केवले पित्ते विशेषतः सामे पित्ते सर्पिन पेयम् । कस्मात् ? सव्वं हीत्यादि। हि यस्मात् पित्तस्य तीक्ष्णगुणसहयोगात्, स्नेहस्य व्यवायिखेन सपिः सर्व देहमनुचरेत्। ततो विकाशिगुणेन संज्ञां हखा मारयेत् इति ।
पित्ते स्नेहव्यापद उक्त्वा वातपित्ताधिके इलेष्माधिके चान्येषु स्नेषु स्नेहमिथ्यायोगेन या व्यापदो जायन्ते ता आह-तन्द्रीरित्यादि। स्तम्भः शरीरस्य । स्तमित्यमाद्वसनावगुष्ठितखमिव शरीरं मन्यते। वाक्यनिग्रहो वाग्राधः । आमप्रदोष आमविषलक्षणः । स्नेह विभ्रमात् स्नेहमिथ्योपचारात् । ___ आसां स्नहव्यापदां सिद्वीराह-तत्रापीत्यादि । तत्र तापु स्नेहव्यापत्नु उल्लेखनं वमनं शस्तं, स्वेदः शस्तः। कालप्रतीक्षणं स्नेहदोषक्षयपर्यन्तमभोजनं, यावत्कालं स्नही जीय्यति। प्रतिव्याधिवलं तन्द्राले शादिप्रत्येकव्याधिबलं बुद्धा प्रतिस्रसनं कर्त्तव्यम् । यत्र व्याधा यत् स्रसनमहेति
न सर्पिरित्यादि। न सर्पिः सामे पित्ते पेयं, केवलन्त्वसंस्कृतं विशेषतो न पेयं सामपित्त एवेति योजना, एवं मन्यते-संस्कृतं तिक्तकादिभिः घृतं सामे पित्ते तितकादि-पाचनगुणानुयोगात् योग्यं कदाचिद, भवत्यप्यसंस्कृतन्तु सर्वथा विरुद्धमेव ; यदि वा, केवलमसंस्कृतं सर्पिः पित्ते सामान्येन सामे निरामे वा न पेयं, सामे पित्त विशेषत इति योजना ; एतेन, यत्रापि सामान्येन घृतं विहितं, यथा- अत उद्ध कफे मन्दे वातपित्तात्तरे ज्वरे। परिपक्कषु दोषेषु सर्पिःपानं यथाऽमृतम् ; तत्राप्युचितभेषजसंस्कृतमेव बोद्धव्यं ; यदि वा, न केवलं पिते सामे सदिविशेषतो न पेयं, किं तर्हि, तैलादीन्यपि वातश्लेष्मविहितानि, तयोः सामयोन पेयानीत्यर्थः । तस्मिन् व्याख्यानेऽपेयमित्यकारण्श्लेषो द्रश्व्यः । अनुरजेत् पित्तवर्णं कुर्यात्, संज्ञा स्मृतिस्तद्धननन्चेह व्याधिप्रभावात्। स्तैमित्यम् आर्द्रवस्त्रगुण्ठितत्वमिव, आमप्रदोषा
For Private and Personal Use Only