________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१६
म्तहाध्यायः
चरक-साहता। तक्रारिष्टप्रयोगश्च रुनपानान्नसेवनम् । मूत्राणां त्रिफलायाश्च स्नेढ्यापत्तिभेषजम् ॥ ३१ ॥ अकाले चाहितश्चैव मात्रया न च योजितः । स्नेही मिथ्योपचाराच्च व्यापदे तातिसेवितः ।। स्नेहात प्रस्कन्दनो जन्तुस्त्रिरात्रोपरतः पिबत् । स्नेहच द्रवमुकच त्र हं भुक्ता रमौदनम् ॥
नदेव तन कर व्यम् । एवं तक्रारिष्टप्रयोगथ कत्तव्यः । रूपानान्नसेवनं नशा मूत्राणामानां सेवन विकलायाध सेवन मिति स्नेहव्यापत्ति पजमुक्तं भवति ॥ ३०॥३१॥
गङ्गाधरः व्यापत्कारणान्या अकाले चेत्यादि। यस्य स्नेहस्य यः काल उक्तातहिपरीतकाले योजितः स्नेहो व्यापटात अहितो यो यस्य स म्ने हो योजितो व्यापदेवत। मात्रया न च योजितो यो यस्य हितः स्नेहः स चेन्मात्रया न युज्यते तदा व्यापदेवत। मिथ्योपचाराच्च यथाविधिविपश्ययेण उपयोगाच्च स्नहो व्यापदेन । अतियोगेन भवितश्च यो यस्य हितः स्नेहः सव्वापदेन । इति । ___ स्नेहव्यापत्सिद्धिमप्याह स्नेहादित्यादि । अकालादियोजितस्नेहव्यापदि जातायां स्नेहात् तत्स्नेहपानात् प्रस्कन्दनः प्रचलितः सन स्नेहपानं विहाय प्राहं द्रवमुष्णं मांसरसौदनं भुक्त्वा विरात्रोपरतस्विरात्र विश्रम्य पुनश्च स्नेह
अल साविसूचिकालयः, कालपतक्षिणं स्नेहनितदोपक्षयं यावदभोजनं ; तयारि रानाञ्च चिकित्सावक्ष्यमाणानां प्रयोगः , मूत्रागाञ्च त्रिफलायाश्च सेवनमिति सम्बन्धः ॥ ३०॥३१॥
चक्रपाणिः मिथ्योपचाराद यथोक्तविध्यननुष्टानात, अतिसेवितः कालप्रकर्षण सेवितः । संशोधनस्नेहपाने वृत्तिप्रचारमाह -स्नेहादित्यादि। स्नेहात स्नेहप्रयोगात्, त्रिरात्रोपरतः विरात्र परित्यक्तस्नेहपान इत्यर्थः ; प्रस्कन्दनं विरेचनं, स्नेहोपरतस्य त्रिरात्र एव भोजनं दर्शयति नेहवदि यादि। रसप्रधानमोदनं रमौदनम् ।
. . म्नेवदहबमुष्णञ्च इति ना पाठः ।
For Private and Personal Use Only