________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1३श अध्यायः ।
ar
सूत्रस्थानम् । द्राक्षारसं कालुरसं जलमुष्णमथापि वा। मद्य वा तरुणं पीत्वा मृदुकोप्टो विरिच्यते ॥ विरेचयन्ति न तानि करकोष्ट कदाचन । भवति क्र. क्रोष्ठस्य ग्रहण्यत्युल्बणानिला ॥ उदीय पित्ताल्पकका ग्रहणी मन्दमासना। मृदुकोष्ठस्य तस्मात् स सुविरच्यो नरः स्मृतः॥ २६ ॥ उदीण पित्ता:ग्रहणी यस्य चाग्निबलं महत् ।
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा ॥ किशरेति च ॥" कामयंत्रिफलारसं काश्मर्यादीनां चतुणी प्रत्येक रसः । तरुणं मद्यम् । एषां मात्रावत्पानं मृदुकोष्ट विरेचयति न तु स्वल्पमात्रम् । __ अथ करकोटलक्षणमाह विरेचयन्तीत्यादि। एतानि गुड़ादीनि वर कोष्ट नरं कदाचन न विरेचयन्ति । एपां गुड़ादीनां यथामात्रया पानेन विरेचनस्यादर्शनेनानुमीयेतायं करकोष्ठ इति। ननु केन हेतुनैवं कोष्ठः स्यादित्यत आह भवतीत्यादि। करकोष्ठस्य नरस्य ग्रहणी नाही अत्युरुवणानिला भवति, तस्माद्दुबिरेयः स्यात् । मदुकोष्ठस्य नरस्य ग्रहणी नाड़ी उदीणपित्ततयाल्पकका मन्दमामला च भवति। तस्माद गुड़ादिभिरप. विरेचनशक्तिभिर्द्रव्यैः स म दुकोष्ठो नरः मुवि च्या स्मृत इति ॥२९॥
गङ्गाधरः .. अथ का व्यापद इगनेन स्नेहस्य का व्यापत्तयः स्युरिति प्रश्नस्योत्तरमाह- उदीपित्तेत्यादि। यस्य ग्रहणी नाड़ी उदीण पत्ता प्रवलपित्ता न तु कफ मारतयुक्ता. तथानिवलच यस्य महत. तस्य नरस्य पीतः स्नेहोऽग्नित जसाथ भस्मीभवति। न केवलमाशु स्नेहम्य जीणेता म्यान । हि...तिलतण्डुलमायस्नु कुशरा क्रिपति च । ऋ रकोष्ठानां विरेचनहेतुमाह - भवतीत्यादि । ग्रहणी कोष्ट म्याग्न्यधिष्टानभूता नाड़ी, यदुतम् 'अग्न्यधिष्ठानमन्नस्य ग्रहणाद ग्रहणी माता' इनि। उतीर्णपित्तेत्यादि मृटुकोष्टरवरूपकथनं क्र र कोष्ठस्य ग्रहणीगतो वायुगुड़ा. दानां सरत्वं प्रतिवध्नानि, मृदुकोष्ठस्य हि ग्रहप्यां विरोधको वायुनास्ति स्तम्भकोऽपि इले मालपः, अतरसगुणाञ्च पित्तं प्रवलं ; तेन, गुड़ादिभिः सुखं विरेचनं भवति भावः ॥ २८१२० ॥
चक्रपाणिः - सम्प्रति स्नेहव्यापदो दर्शयति- उदीर्णत्यादि। ओजः सर्वधातुसारभूनं हति: म्य.नं, प्रक्षारद न स्थानान भ्रशयन रुपरंश्च । बलात्यनेन महेन्धनो बहिति बलवान भवहीनि
For Private and Personal Use Only