________________
Shri Mahavir Jain Aradhana Kendra
६१२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
व्यायाममुच्चवचनं क्रोधशोको हिमातपरे । वज्र्जयेद प्रवातञ्च सेवेत शयनासनम् ॥ स्नेहं पीत्वा नरे स्नेहं प्रतिभुञ्जान एव च । स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः ॥ २७ ॥ मृदुकोष्ठस्त्रिरात्रंण स्निह्यत्यच्छोपसेवया । स्निह्यति करकोष्ठस्तु सप्तरात्रं ग मानवः ॥ २८ ॥ गुड़मिनुरसं मस्तु नीरमुल्लोड़ित दवि । पायसं कृशरं सर्पिः कामर्थ्य त्रिफला रसम ॥
For Private and Personal Use Only
एवमुदीर्णान् शकृदादीनां वेगान् न धारयेत् । व्यायामादिकञ्च वज्जयेत् । शयनासनमप्रवातं प्रवातगमनरहितदेशे सेवेन । स्नेह पीला त्वपरं स्नेह प्रतिभूजाने नरे स्नेहमिथ्योपचाराद् दारुणा गढ़ा जायन्ते । हि यस्मात् तस्मात् स्नेहं पीत्वा भोजनादौ स्नेहान्तरं न भुञ्जीत इति । पीते जीर्णे च स्नेहितञ्चाहितञ्चोक्तम् ॥ २७ ॥
गङ्गाधरः- अथ के मृदुक्रूरकोष्ठा इत्यूनविंशप्रश्नस्योत्तरमाह मृदुकोष्ट इत्यादि । यो मृदुकोष्ठ स खल्वच्नेहोपसेवया त्रिरात्रेण निह्यति । तथा स्नेहनदर्शनान्मृदुकोष्ठोऽयमित्यनुमीयेत । सप्तरात्रेणाच्छोपसेवया करकोएस्त स्त्रिद्यतीति स्नेहनदर्शनादनुमीयेतायं करकोष्ठ इति ॥ २८ ॥
गङ्गाधरः- एवं मृदुकोष्टस्य लक्षणान्तराण्याह--गुड़मित्यादि । गुड़ावन्यतमं पीखा मृदुकोष्ठो नरो विरिच्यत इति गुड़ायन्यतमपानेन विरेचनददर्शनादनुमीयेतायं मृदुकोष्ठ इति । उल्लोड़ितमालोनि दधि । शरं शरा तिलतण्डुलमाषमयी यवाः। तदुक्तम् “तितमाषैस्तु क्रिसग क्षपायामेव स्वपितीति क्षपाशयः । अप्रवाज्येति शयनासनविशेषणम् स्नेह प्रतिइति स्नेहे जीर्णेऽपि स्नेहप्रयोगानुगुणमन्यस्नेह मविरुद्धवीर्यादिगुणयुक्तं भुञ्जानः, एतेन, स्नेहे पीते जीर्णे किञ्च हिताहितमिति प्रश्नद्वयस्योत्तरमिदम् उष्णोदकोपचारी याद" इत्यादि स्यात् ॥ ३६।२७ ॥
चक्रपाणि: मृदकोष्ठादिलक्षणमाह - मृद्दित्यादि । अभ्यर्हितत्वात् कोष्टज्ञानस्यास्यापि तलक्षणमाह-गुड़मित्यादि । उल्लोड़ित दधिसरः कृशरा निलनमापकृता पवायः गचनं
नहायाय
'