________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३श अध्यायः] सूत्रस्थानम् ।
५६४ वातपित्ताधिके रात्रावुष्णे चापि पिबेन्नरः।
श्लेष्माधिके दिवा शीते पित्ते चामलभास्करे ॥ * प्रकरणात् न तु वैशाखमात्र माधवशब्दोपादानेन चैत्रवैशाखात्मकवसन्तो ग्राह्यः, न तु संशोधनाभिप्रायेणोक्तः फाल्गुनचैत्रात्मको वसन्तोऽत्र गृह्यते । एतेन शरदपि आश्विनकार्त्तिकात्मकः, न तु कार्त्तिकाग्रहायणात्मकः। एवं तैलं प्रादृषीति। श्रावणभाद्रात्मिकायां प्रादृषि न बापादश्रावणात्मिकायाम् इति ख्यापितम्। हिमशिशिरग्रीष्मे पुनरत्युष्णशीते समये यथार्ह घृतादिस्नेहं न पिबेत् ॥७॥
गङ्गाधरः-तत्रापवादमाह-वातपित्तेत्यादि। आत्ययिके व्याधावुपस्थिते तूष्णे ग्रीष्मे रात्री वातपित्ताधिके वाताधिके पित्ताधिके च स्नेहं पिबेत् । वातश्लेष्माधिके तु ग्रीष्मे स्नेहपानं दिनेऽपि न प्रतिषिध्यते रात्रौ प्रतिषिध्यते । श्लेष्माधिके व्याधौ शीते हिमे शिशिरे चामलभास्करे मध्याह्न दिवा स्नेहं नरः पिबेत् । पित्ते च पिवेत् । वाताधिके प्रतिषिध्यते। भत एवोक्त-"तैलवसामजसर्पिपान्तु यथापूर्वं श्रेष्ठत्वं वातविकारेषु भवति, यथोत्तरं पित्तविकारेषु" इति। तत्र उत्तरस्य सर्पिषः शैत्यात् पित्तहरत्वम्, तैलस्य तूष्णत्वात् वातश्लेष्महरत्वम्, वसामजज्ञोस्तु साधारणत्वेन मध्यगतत्वमिति स्थितम् । एवं वसामजज्ञोः साधारणत्वेन तथा बल्यत्वधातुवृद्धिकरत्वाभ्यामनतिशीतोष्णे तथा बलक्षयधातुक्षयासन्ने माधवे प्रायः प्रयोगो युक्तः ; चैत्रस्तु मुख्यसाधारणगुणोऽपि प्रभूतश्लेष्मतया न स्नेह-विषय इत्यनुक्तः। __ सामान्येन स्नेहोपयोगेऽशस्तं कालमाह----नात्युष्णेत्यादि। नात्युष्णे ग्रीष्मे, नातिशीते हेमन्ते शिशिरे च तथा वर्षजनितशेत्ये वर्षाकाले ; अयञ्चानायिकविकारे सति कालनियमो ज्ञेयः, अग्रे उटणे शीते च काले स्नेहोपदेशात् ॥ ७ ॥
चक्रपाणिः .. कालविशेपे दोपविशेपे च पानक्रमं दर्शयति-बातेत्यादिना। वातश्च पित्तञ्च वातपित्तं तदधिको वातपित्ताधिकः ; रात्राविति सायम्, उष्णे ग्रीष्मे, श्लेष्माधिकग्रहणमत्यन्तशीतविकारगृहीतपुरुपोपलक्षणार्थ, तेन, वातश्लेष्माधिकः श्लेष्माधिकश्च गृह्यते, अत एव सुश्रुतेऽप्युक्त ---"वातपित्ताधिको रात्री वातश्लेष्माधिको दिवा" इति। केवलवाताधिकस्य तथा पित्ताधिकस्य श्लेष्माधिकस्य साधारणे च शरदादौ काले उत्सर्गसिद्ध एव पानकालो वक्ष्यमाणो भवति। वक्ष्यति हि-"पिबेत् संशमनस्नेहमन्नकाले" इत्यादि। अन्ये तु ब्रुवते वाताधिकग्रहणेन केवलवातस्यापि ग्रहणं श्लेष्माधिकव्यपदेशाच्च वातश्लेष्मपित्तश्लेष्मणोरपि ग्रहणमिति। शीते हेमन्तादौ, अमलः प्रबलरश्मियस्मिन् दिनस्य भागे भास्करः सोऽमलभास्करो मध्याह्न इति यावत् ।
* "श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे" इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only